SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagar sur Gyanmandir अपरामेखलास्तस्याआद्याया यःशरांश:पंचमांशस्तेनहीनाभवतियथासकहरनेकुंडेप्रथममेखलानागुलोच्चास्यातपंचमांशः। ३१॥५एषकहित्रिचतुर्गुणःप्रथममेखलामानन्यूनःकृतःसन्तदधस्थानोमेखलीओचंस्यानयथेदेहिनीयमेखलोयंशी ४३एवमपरासामपिष्टीतामेखलासी क्षेत्रचतुर्विशतिभागमिनाकंटातव हिरेवभवतिकीशकडानुकारा योन्यादि। कुंडेषुयोन्याद्याःकाराएवम् अपिस्वार्थेअथनाभिलक्षणमाहानाभिर्दादशीशेनोच्चापडेशेन विस्तृतकुंडानुकारत्याशचतुरखा आद्यापरालच्छरभागहीनाजिनाशकंडाइहिरेखसर्वाःकुंडानुकाराअपिमेखलास्पुरोगभागोमततस्तुना भिः५१ कुंडाकारोनाभिरंभोजसाम्पावानेयेनेनीशहानिर्दनाग्रे॥शेषक्षेत्रेवन्हितैःसमेतेयुर्वकरणीकेसराः द्याकारवत्कुंडतादृशोनाभिःअथवानाभिरंभोजसमा कमलाकार कार्य:अजपाकंडेनभवनितत्र नासिए पत्रकाणि 52 रूपायाःकर्णिकायारसत्वात अथपद्माकारकरणनाभरुचतेदलायेदलायनिमिनटोगुलोच्येचतुरंगुलाविस्तारायामेनाभौइनीश हानिदिशांशत्यागःकार्यःशेषमवशिष्टतस्मिनत्रयेसमभागेनकार्येतत्रमध्यमचिन्हानप्रथमहतकर्णिकाहिनीयरतकेसर स्थानतीयेपचारिणनिहिरवशिष्टहादशाशिनदलामाणिरचयेदितियारयावासिष्टयांप्रथममेखलानबहादशगुलविलनाचन For Private and Personal Use Only
SR No.020449
Book TitleKundsiddhi Prarambh
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy