SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Jan Aradhana Kendra www.kobatrth.org Acharya Shri Kallassagarsur Gyanmandir कुं.सि. अष्टास्त्रिभुजएवकोटि:आयतेभुजकोटियाना क्षेत्रफले २८२११३अविषमभुजचतुर्भुजक्षेत्रफलंजीवाईशरोनव्यासाविष' 20 मचतुर्भुजलेवः ॥७॥रज्यैवमुखाहीर्घचतुरसभुजस्वमालवननिघ्रंकुरागाईमुखे अाश३ क्याराभाखंड 15 शमितिक्षेत्रफलं १४४४३७एवमपरस्यापित्रयाणांयोगः५७८१२१११अतुवालाग्रमेकंलीसकंयूकासप्तकंयवहय मगुरुयंचाधिकंध्वजायश्चअथवाष्ठधनुषीफलमानीयस्नफलात्सशोध्यापिक्षेत्रफलस्यादिति अस्मिन्समाष्टभुजेराघवभट्टादिभिः रुक्केशारदातिलकादिवाःसहमहान्विरोधातस्माइस्मक्तमष्टात्रिनेत्ररम्पक्षेत्रफलसंवादिसमभुजमेवाररणीयमिति 46 अथ खा क्षेत्रसमंपाहरन्येतुमेखलाविना॥ कंटोनिनाशमानःस्यादकोशट्तिचापरे॥४ // स्वातल्लक्षणकटलक्षणंचानुष्ठभाहकुंडखननक्षेत्रसमोकुंडस्पयावान्विस्तारआयामश्चत्तावस्वननमाद्यमेखलासहितकुंडेकार्ययो न्यादिकुंडेषुधिलागयामयोनानात्वाञ्चतुरस्रस्यैवायामविस्तारोगायोअन्येतुमेखलावर्जयित्वाभूमावेवतावलवन कार्यमित्याहाको ठोपित्रचतुर्विशसंशमानःखाताहहिः समतादेकागुलमितःअन्य क्षेत्रस्सहादशीशपरेमितइतिपाइरितिव्यारयासिद्धांतशेखरेखा रामः नकुंडप्रमाणेस्यालमेखलयासहेतिप्रतिष्ठासारसंग्रहे पंचत्रिमेखलोड्रायज्ञात्वाशेषमधा रखनेत मोहशूलोनरे॥ // 6 // 29 For Private and Personal Use Only
SR No.020449
Book TitleKundsiddhi Prarambh
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy