SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir कुं-मि- अथमंडपेविशेषशानिन्याह मंडपस्यभूमिहतोडायामईहस्तोच्छायावाकुर्यातचेतहितीयोमंडपःकार्योभवतितदामंडपप्रमाण परिमिताभूमिमध्येत्सवाहितीयोमंडपंकुर्यादितिव्यारव्यायसिद्धांत शेरवरैस्थूलादगिलोच्छायमंडपस्थलमीरित कपिल पंचरात्रेमंडपंप्रक्कयोक्तं उच्चायोहस्तमानस्यात्सुसमंचसुशोभने तेनविकल्पनियः वास्तुशास्त्रेमंडपानरमुत्मज्यकर्तव्य में उपांतरमिति 14 अथमंडपप्रमाणावसंततिलकेनाह दशहनोहादशहस्तोधममंडपाहादशहलोचतुर्दशहरतामध्यः षोडशाष्टाद उच्चांभूमिमंडपस्यपकुर्याडस्तोन्मानामईहस्तोन्मितांवामध्येभूमिमंडपेनोमितीचस्यत्वाकुर्यात्मंड पंचेहितीयः 14 दशसूर्यकरोन्मितो धमःस्यादिनशकपमितःकरेस्तुमध्याभूतिभूपको निमतोव शकरोत्तमः तुलापुरुषानेविंशतिहल्लोणतमामंडपेआ एरीयाननरवहस्तोऽप्यथमंडपस्तुलायां // 15 // यामविस्तारौतुल्पविवेतिव्यारव्याअत्रविस्तारायामयोरंगुलादिकंक्षिश्वात्यत्वाचाहषायसिध्यर्थपतितव्यउक्त विश्वकर्मणाचशिका धर्मवैश्यषमंडपेभ्योज्यवेश्ममुहषातुरंगशालायांगौशालागोकुलेषुचेतिपंचरात्रेकनीयान्दशहस्तःस्यान्मध्यमोहादोन्मितः तथाषोडशभिहलमंडपास्पाहिहोनमःतथादशहादशहस्ताचहिहिद॥ // 7 // 2 // 7 // 7 // 2: शितिहलोयनास्यादिनशक्रयमिनमुडपेनोमितीच For Private and Personal Use Only
SR No.020449
Book TitleKundsiddhi Prarambh
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy