SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૫૦ परिशि ओ श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवलभः पायाद्वः परमप्रभावभवनं श्रीवर्द्धमानः प्रभुः। उत्पत्तिस्थितिसंहृतिप्रकृतिवाग् यद्गीर्जगत्पावनी स्वर्वापीव महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥२॥ आसीद्वासववृन्दवन्दितपदद्वन्द्वः पदं सम्पदा तत्पट्टांबुधिचन्द्रमा गणधरः श्रीमान सुधर्माभिधः । यस्यौदार्ययुता प्रहृष्टसुमना अद्यापि विद्यावनी धत्ते सन्ततिरुन्नतिं भगवतो वीरप्रभोर्गौरिव ॥३॥ बभुवुः क्रमतस्तत्र श्रीजगच्चन्द्रसूरयः। यैस्तपाबिरुदं लेभे बाणसिद्धयर्कवत्सरे (१२८५)॥४॥ क्रमेणास्मिन् गणे हेमविमलाः सूरयोऽभवन् । तत्पट्टे सूरयोऽभवन्नानन्दविमलाभिधाः ॥५॥ साध्वाचारविधिपथः शिथिलतः सम्यक्श्रियां धाम यै रुद्दधे स्तनसिद्धिसायकसुधारोचिम्मिते (१५८२) वत्सरे । जीमृतैरिव यैर्जगत्पुनरिदं तापं हरद्भिभृशं सश्रीकं विदधे गवां शुचितमैः स्तोमैरसोल्लासिभिः॥६॥ पद्माश्रयैरलमलं क्रियते स्म तेषां प्रीणन्मनांसि जगतां कमलोदयेन । पट्टः प्रवाह इव निर्जरनिर्झरिण्याः शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥७॥ तत्पट्टपूर्वपर्वतपयोजिनीप्राणवल्लभप्रतिमाः । श्रीहीरविजयसरिप्रभवः श्रीधाम शोभन्ते ॥८॥ For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy