SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्ट ओ २४७ (12) ॥१६॥ भीमडजाल्हणकाकलवयजलखीमडगुणिमाद्याः। तयोर्बभूवुस्तनया निजवंशो द्धरणधौरेयाः॥१७॥ पितृव्यकसुतैः सार्द्ध यशोवीरो यशोधनः। पालयन्नस्ति पुण्यात्मा शैवं धर्म जिनस्य च (13)॥१८॥ आस्वडपुत्रौ · · · सुमदनपालाभिधौ धन्यौ वृत्तानन्दितलोकौ प्रीत्या राम लक्ष्मणसदृक्षौ (शौ)॥१९॥ जाया जाल्हणदेवीत्ति स्वजनकैरवकौमुदी। तस्य पुत्रौ तया प्रसुतौ शब्दार्थाविव भारतीदेव्या ॥२०॥ (खे) तलः क्षितिपति (14) गुणिगण्यो योऽच्छलकलियुगं सुविवेकात सिंहशाववदभीविजयादिसिंहविश्रुत इलेन्दुरयं किं ॥२१॥ दिवं गते भ्रातरि तस्य सूनौ लालाभिधे धर्मधुरीणमुख्ये श्रेयोर्थमस्यैव जिनेन्द्रचैत्यै येनेह जी (15) र्णोद्धरणं कृतं तु ॥२२॥ जयताद्विजयसिंहः कलिकुम्भैकविदारणैककृतयत्नः। निज कुलमण्डनमानुर्गुणी दीनोद्धरणकल्पतरुः॥२३॥सवृत्तविमलकीर्तिस्तस्यासीगुणवंशभूः पुण्यपटोदयक्ष्माभूत पठप • • • (16) पदीधिति ॥२४॥ अनूपमा नाम सुवृत्ततोऽपि श्रियादिदेवीत्युभये तु जाये। पुरोग बन्धोरभवश्व तस्य कान्ता वरा सहवी धर्मशीला ॥२५॥ देवसिंहः सुतोऽप्यस्य मेरुवन्महिमास्पदं दीपवद द्योतितं येन कुलं चार्थीयमा . . . . (17) ॥२६॥ गुरुपट्टे बुधैर्यो यशःकीर्तियशोनिधिः । तद्बोधादर्हतः पूजां यः करोति त्रिकालजां ॥ २७ ॥ हुङ्कारवंशजमहर्धमणीयमानः श्रीसाणः प्रगुणपुण्यकृतावतारः । तारेशसन्निभयशोजिनशा(18) सना) निःशेषकल्मषविनाशनमव्यवर्णः ॥२८॥ सिंहपुरवंशजन्मा जयताख्यो विजित एनसःपक्षः। शुभधर्ममार्गचारी जिनभूमौ ननु च कल्पतरुः ॥२९॥ प्रल्हादनो महाभव्यो जिनपूजापरायणः । पात्रदानामृतेनैव क्षालितं वसुधात For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy