SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 ॥ वेदार्थदीपिका ॥ ११. अक्षरसंख्यानुक्तौ पादोऽष्टाक्षरो भवतीति पूर्वसप्तके । तेन त्रिपदा गायत्रीत्यादौ त्वष्टकेत्यादि सिद्ध। १२. तत्रानादेश इत्येव । आद्यसप्तकेऽनुक्तपादसंख्या ऋचश्चतुर्भिः पादैर्युक्ता भवति । तेन तृतीयमनुष्टुबित्यत्र चतुष्पदा ऋचो भवंति । अथादितः सप्त छंदांसि पादविशेषासंज्ञाविशेषान्विविच्य दर्शयितुमुपक्रमते ॥ ४,१. चतुर्दश छंदसामादिभूतं गीतासु च स्वयं साधाद्भगवता गायत्री छंदसामहमित्युक्तत्वात्प्रधानभूतं च । गायतां चाणाद्वायत्रीति निरुक्तं नाम छंदसः । त्रिपदा पादत्रययुक्ता। त्रित्वं चतुष्कनिवृत्त्यर्थं । पादाच त्रयोऽष्टाचाराः । उदाहरणम् अग्निमीके पुरोहितम् इत्यादि । गायत्रीति प्रागुष्णिहोऽधिकारः। प्रथमं छंद इति श्रुत्यनुकरणं । एवमुत्तरत्र द्वितीयमित्यादि सप्तममित्यंतं । सकलश्रुतिदशी ह्ययमाचार्यः॥ २. गायत्रीत्येव । अत्र संजिनौ द्वौ पदपंक्तिरिति संज्ञा । आदितश्चत्वारः पादाः पंचकाः पंचमः षडक्षरः । एषा पदपंक्तिर्गायत्री । अधा ह्यग्ने । इयं वा पदपंक्तिः। आदितस्त्रयः पंचकाश्चतुर्थश्चतुरक्षारः पंचमः षडक्षर इति । अग्ने तमद्य ॥ ३. प्रायेकान्वयिनः कनो लुक् छांदसः । षटुः सप्तक एकादशक इति त्रयः पादा यस्या उष्णिग्गी सा। ता मे अश्यानां ॥ ४. सा हि पानिवृद्यस्यास्त्रयः पादास्तु सप्तकाः ॥ युवाकु हि शचीनाम् अभी पु णः सखीनां ॥ ५. आद्यपादस्तृतीयश्च सप्तको मध्यमो यदि । मडक्षरः सा विज्ञेया गायत्र्यतिनिवृत्विति ॥ पुरूतमं पुरूणां स्तोतृणां विवाचि । ननु च। पट सप्तकमध्येऽष्टावतिपादनिविति ।। पैंगलसूत्रिते शास्त्रे' तत् किं नैवेह सूत्र्यते ॥ यथा निवृत्पादनिचद्वर्धमानादि सूत्र्यते। उदाहृतिश्च प्रेष्ठं वः10 प्रेष्ठमु प्रियाणामिति ॥ 1 Bhagavadgita, X, 35. Rigv. I, I, I. 3 IV, 10, 2. 4 IV, I0, I. See Rigv. Pr., sůtra 877, where the order of the pâdas is not determined in the latter form of the padapankti, while the former is called padapankti bhurig. Katyayana apparently does not recognise a third form of this metre, consisting of five pâdas of five syllables, as Saunaka does in the above-mentioned sútra. 5 Rigy. VIII, 25, 23. See Rigv. Pr. 887 and comm. Rigy. I, 17, 4. ' IV. 31,3; cp. Rigv. Pr.880. Rigv. VI, 45, 29; cp. Rigv, Pr. 881. 9 Pingala's Khandah-sútra, III, 11; cp. Ind. Stud. VIII, pp. 239-241. 10 Rigv. VIII, 84, I. 11 VIII, 103, 10%; cp. Rigv. Pr. 882. [III. 4.] For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy