SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ 63 पष्टिरतिशक्षरी। चतुःषष्टिरष्टिः । अष्टापटिरत्यष्टिः। द्वासप्रतिधृतिः । पट्माततिरतिधृतिरित्यर्थः । पत्र विशेषमाह ॥ ४. रकेनाधरेणोनेनैपामेव निगायत्री निवृष्णिम् निवृत्पदपंक्तिर्निवृत्ककुभ्यंकुशिरा नि जगतीत्यादि सर्वसंज्ञाः म्युः । तथाधिकेनैकेन भुरिएगायत्रीत्यर्थः । त्रयोविंशतिर्निचद्वायत्री पंचविंशति रिग्गायत्रीत्यादि । यथा। अग्निः पूर्वेभिषिभिरिति निवृद्वायत्री । विद्वांसावितुरः पृच्छेदिति भुरिग्गायत्री ॥ ५. जनाधिकेत्येव । द्वाभ्यामक्षराभ्यामूनाभ्यां विरागायत्रीत्यादि सर्वसंज्ञाः स्युः । तथा द्वाभ्यामधिकाभ्यां स्वरागायत्रीत्यादीत्यर्थः । द्वाविंशतिविरागायत्री । पड्रिंशतिः खराङ्गायत्री विराडुष्णिग्वा । यथा राजंतमध्वराणाम् इति विरागायत्री । इंद्र जुषस्व प्र वहा याहीति' खराडनुष्टुप सूत्रपठिता । अत्र शास्त्रे निवृदादिविशेषणचतुष्टयस्य क्वचिदप्पनुक्तिीयवार्था । इतरयेदमिदमिति प्रतिष्पक्तयुक्तौ बहुवक्तव्यतया शास्त्रं गुरुतरं स्यात् । न खल्वेतद्विशेषणचतुष्टयास्पृष्टं किंचिदपि सूक्तं प्रायेण विद्यते । तथाप्पस्माकमेतञ्चतुष्टयं सामान्योक्तावपि सति न्यूनाधिकाभावेऽवश्यं ज्ञातव्यमेवातो योगद्वयादुपदेशेषु क्वचित्कथंचिदुपलंभाच्च । तथा हि छंदोऽनुक्रमण्यां । हिरण्यपाणिः सविता विचर्षणिर् इतीयमुत्तमस्य सूक्तस्य नवमी जगती निवृदित्युच्यते । तथा हि प्रातिशास्॥ ददी रेक्ण" इति त्वेषा ककुभ्यंकुशिरा निवृत ॥ त्रयो द्वादशका यस्याः सा होव॑बृहती विराट् । महो यो अधीन तं मासीनानमिदजीजनः ॥ इति च। अथोनाक्षरेपु गायत्र्यादिव्यवहारसिद्धये पादनिवाहप्रकारमाह ॥ ६. प्रसंयोगो यकारवकारसंयोगः । यासंयोग इत्यन्ये । कुत एतत् । यण हि क्षिप्रे भवति । क्षेप्रो दध्यत्रेत्यादावेकमात्रामर्धमात्रां करोतीति । एकः पूर्वपरयोरित्यधिकारे संपन्नः संधिरेकाक्षरीभावः । तत्र पूर्व द्वे अक्षरे एकमहरं क्रियत इति । एतान्पादपूरणार्थे व्यूहेत पृथक्कुर्यात् । यकार यूहेत् । दिवस्मृथिव्याः पर्योज उद्भुतं प्रत्नो होता वरेण्यः1 तत्सवितुर्वरेण्यं" इत्यादौ । वकारं प्यूहेत् । दुनः सर्पिरासुतिर18 दिवं गच्छ स्वःपत इत्यादौ । रेफ व्यूहेत । एवा त्वामिंद्र वन्निवत्र । पाहुणं 20 व्यूहेत उपेदमुपपर्चनं इंद्रो ब्रझेंद्र ऋषि: । एवं वृद्धिं व्यूहेन । प्र ब्रह्मैत्विति । रङः _1 Rigv. I, I, 2. I, 120, 2. I, I, S. A Sama-v. II, 3, 1, 22, I. 5W1; सूत्रे पठिता 143; अनुष्टुप् पतितत्वात् I 2, PI, P2. Rigy. I, 35, 9. VIII, 46, 15. See M. M., Rigy. Pr. 892. Ibid. 907 and comm. PI, P. 11 प्रतिज्ञाम 12, 14, Pr, P2. 12 Cp.Vag. Prat. IV, 146. 13 Pan. VI,i,84. 14 Cp. Rigv. Pr.973 and Uvala in commn. Is Rigv.VI, 47,27. 16 II, 7,6. 11 III, 62, 10. 18 II, 7, 6. 19 IV, 19, I. 20 Pan. VI, i, 87. 21 VI, 28, 8; ep. Rigv. Pr. 90. 22 Rigv. VIII, 16, 7. 23 VII, 36, I. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy