SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ अपि चोक्तं। ऋषिच्छंदोदैवतानि ब्राह्मणार्थ खराद्यपि । अविदित्वा प्रयुंजानो मंत्रकंटक उच्यते ॥ सन्यत्राप्युक्तं । स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च । मंत्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ इत्यस्य श्लोकस्यार्थः स्वरादियुक्तः ॥ मंत्राणां दैवतं छंदो निरुक्तं ब्राह्मणानृपीन् । कृतद्धितादींश्चाज्ञात्वा यजतो यागकंटकाः॥ इति च । कंटकाः पीडकाः कंटयंतीति निरुक्तितः । अपि च नृसिंहपुराणे। ऋष्यादिकं परिज्ञाय यजन्यज्ञमतंद्रितः॥ जक्तं च महाभारते। चत्वारि काण्यभयप्रदानि भयं प्रयच्छंत्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥ इत्येतदज्ञस्य सर्वकर्मनैष्फल्यदोष उक्तः ॥ अथ विदुषः फलमाह ॥ ३. ब्राह्मणं विधायकं च स्तावकं च कर्मणां । आर्षेयमृषिदर्शनं । इतश्चानिन इत्येवमृषिपदान ढक् ॥ अपत्यवदृपेरिष्टं मंत्रदर्शनमित्यतः। अपत्याद प्यूरिष्टं खलु मंत्रस्य दर्शनं ॥ अशपद्वैतश ऋषिः पुत्रं मंत्रविगर्हकं । प्रह्लादः पुत्रमशपवेदवेदार्थदूषकं । महाबलिमतोऽपायप्रत्ययो दर्शने मतः ॥ किं च। ऋषिमंत्रदृशं वेदपितरं मन्यते यतः । ___ तद्वसिष्ठासः पितृवद्वाचमकत13 लिंगतः। छंदो गायत्र्यादि । तद्योगाद्धि वेदः । दैवतविद् इंद्रादिवित् । यथावज्ज्ञाता । सापेक्षात्वेऽपि गमकावासमासः । मंत्राणां विहितानां पदार्थानामनुष्ठानकाले स्मारकतया मननसाधनभूतानां विनि 1 कंतापयतीति Wi; cp. Nirukta, IX, 32. 2 Mahabh. I, 3623. Pan. IV, i, 122. 4 WI, I4; अपत्यं चेदूषेर्दृष्टं I 2, PI, P2. अपत्यमपृषेर्दृष्टं I 2, P2. GI 2, I 4, P2 ; वेतश WI, PI. TWI; विहितं the other Mss. पौत्रम् WI. "I 4, PI; महाबलम् WI, I 2, P2. 10 यतः WI. 1 तमुकर्ण पिर I 2, P2%B कराव ऋषिर P1; किं च । कृषि WI, IA; वेदपितरं PI(not वेदः पितरं WI, I4; वेद omitted in I 2, P2) must be read in order to make sense of this passage in the Bri. Dev., from which this line is quoted. 12 See, in comm. to Mand.V, 61, Itihasa of Syavasva (sloka 10), quoted by Shadg. from the Bri. Dev. 13 Rigv.x, 66, 14 (author,Vasukarna). For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy