SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 ॥ अनुवाकानुक्रमणी ॥ त्वं यो गणनामा ते दश तृतीय एकादशास्त्रयः परे । सोमस्य मा तवसं द्वादशोक्तं प्र वो देवायेति सप्तदशकं तु विद्यात् ॥ २२ ॥ इच्छति त्वा नवेंद्रं मतिस्त्रिपंचको नवक इमं महे | त्वां ह्यग्ने दश भद्रं यन्नस्त्वेकादशकावुभाविमौ ॥ २३ ॥ चयोदशायं प्र ऋभुभ्य ईरितोऽयं पिबेत्येष चापि चयोदश । अबोध्यग्निः समिधा चतुर्दशातः परोऽष्टादशकः प्र वेधसे ॥ २४ ॥ महि महे द्वादशको विदास्तथा रुद्रासः षोळश' यत्रिंपंचकः । त्वं ह्यग्ने पंचदश त्वमष्टौ वृषा मदो विंशतिर्यो रयिवस्तु षटुः ॥ २५ ॥ षिदुवे ' स्तुषेऽथ विसप्तकः षष्ठः षष्ठे मंडले योऽनुवाकः । अग्निं नरः सप्तदशाथ षोळश' त्वे ह' प्रशुक्रा द्यधिका तु विंशतिः ॥ २६ ॥ कई व्यक्ताः पंचदशोना विंशतिरप स्वसुः पंचदश प्रवीरया । मा चिन्महाँ इंद्र इंद्रः सुतेषु पंचाथ सप्ताष्ट वयं द्विपंचकः ॥ २७ ॥ यो यजाति द्वादशेमे ह षट्रोऽग्रे दशैकादशको य इत्युत' । चयोदशा तू न इंद्र शुमंतमतः " परो दशको गौर्धयत्ययं ॥ २४ ॥ स्वादिष्ठया यष्टसूक्तः पवस्व त्रिंशत्सषटुः परः सप्तकोऽया" । प्राष्टादशैकादशकः " प्र तेऽस्य प्रेषा सप्तैकादशकः सखायः ॥२९॥ 13 2 C 1; यत्रि°W 1, C, B; यस्त्रि° W2; यत् I 4. W2; षट् हुवे W 1, C. 5 डि: घडस्तु य (sic) I 4. W1, C, C1; वह यत् W2, 14, B. 101, W2, 14; षोडश W1, C, B. 3 रयिषः षट् B. 4 दुवे B, C 1, B, C 1, W 2, I 4; घोडश W1, C. 8 B; ° दश ... ऊना विंश° W 1, C, C 1, ° दशैकोनविंश° W2; पंचदशेको नु विंशतिप: (sic) I 4. 11 9 BW1, C, 01; इत्यच W 2; इत्या I 4. 10 B, W 2, I 4; इंद्र ... अत: W1, C, C 1, omitting सुमंत. Cp. Meyer, Rigy. p. xxvii, note 1. 12 sq: W 2, I 4. 13 B, W 2, I 4; कादश W1, C, Cr. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy