SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -म०९. सू०३०. ॥ सर्वानुक्रमणी ॥ 33 वो मैत्रावरुणं प्रागाथं वित्रिष्टुवंतं तृतीयादि गायत्री सतोबृहती स्तोत्रं राजस्वृक्सपादादित्याश्विन्यौ वायव्ये सौयौं बृहत्युषस्या सूर्यप्रभास्तुतिवी पावमानी गव्ये । १०२ त्वमग्ने यधिका भार्गवः प्रयोगी बार्हस्पत्यो वाग्निः पावकः सहसः सुतयोवीग्न्योर्गृहपतियविष्ठयोान्यतर आग्नेयं तु । १०३ अदर्शि षळूना सोभरिबार्हतं पंचमी विराडूपा सप्तम्याद्ययुजः सतोबृहत्योऽष्टम्यादि युजः ककुभूसीयसी' ककुबनुष्टुबत्याग्निमारुती ॥ ॥ इत्यष्टमं मंडलं समानं ॥ नवमं मंडलं पावमानं सौम्यं । 'स्वादिष्ठया दश मधुच्छाः। पवस्व मेधातिथिः । एषः शुनःशेपः । सन हिरण्यस्लूपः । "समिद्ध एकादश काश्यपोऽसितो देवलो वा विंशतिः सूक्तान्याद्यमाप्रियश्चतुरनुष्टुबंतं । मंद्रया नव । 'असुग्रं । एते सोमाः। परि प्रिया। प्र स्वानासः । ११ उपास्मै। सोमा असूयं ॥४७॥ १३सोमः। परि प्राष्टौ । एष धिया। प्रते। प्र निम्नेनेव । १"परि सुवानः सप्त । १९ यासोम । प्र कविः । एते धावंति । २२ एते सोमासः । सोमा असृगं । "प्र सोमासः। 4 पवस्व षड् दळ्हच्युत आगस्त्यः । तममृक्षतेमवाही दाढच्युतः । एष कविनेमेधः । एष वाजी प्रियमेधः। प्रास्य नृमेधः । ३ प्र धारा ? 11, 12, I 3, Sây.; opfavaut: W 1,W2. 2 fatigat await omitted in W 2, 1 2 (text and com.) II, I33 गायत्री W2; WIalso, but corrected, by the same hand, to इसीयसी in both text and com. I 2 has हसीयसी in the text, but गायत्री in the com. Cp. M. M., Rigv. vol. iv, p. 51 (var. lect.) [III. 4.] For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy