SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१ -म०, सू०३५. ॥ सर्वानुक्रमणी ॥ सूर्यनिलानां । "तं गूर्धय सप्तत्रिंशत्सोभरिराग्नेयं काकुभं प्रागार्थ ह पितुर्न द्विपदांत्येककुप्पंक्ती त्रसदस्योदी नस्तुतिस्तत्पूर्वे उष्णिक्सतोबृहत्यावादित्येभ्यः । " आ गंता षड्विंशतिमारुतं ॥ ४१॥ २३ वयमुनांत्ये डूचे चित्रस्य दानस्तुतिः । " ओ त्यमाश्विनं' चिप्रगाथादि बृहत्यनुष्टुवेकादश्याद्ये ककुम्मध्येज्योतिषी । "ईळिष्ट चिंशद्विश्वमना वैयश्व आग्नेयमौष्णिहं ह । " सखायस्तृचो ंत्यः सौषाम्णस्य वरोदानस्तुतिरंत्यानुष्टुप् । ता वां चतुर्विंशतिमैत्रावरुणं दशम्याद्यास्तिस्रो वैश्वदेव्य' उपांत्योष्णिग्गर्भी । युवोः पंचाधिका व्यवो वांगिरस आश्विनं विंश्याद्या वायव्यास्तत्पूर्वीश्चतस्रो गायत्र्योत्यैकविंश्यौ च विंश्यनुष्टुप् । " अनिरुक्थे अधिका मनुर्वैवस्वतो वैश्वदेवं ह प्रागाथं । " ये त्रिंशति पंचोपांत्या पुरउष्णिक् । " बभ्रुर्दश कश्यपो वा मारीचो द्वैपदं । " नहि वश्चतुष्कं पुरउ बृहत्यनुष्टुतं । १ यो यजाति यूनाचेज्यास्तवो यजमानप्रशंसा च येत्यादिपंच दंपत्योः शिष्टास्तदाशिषोऽनुष्टुप् चतुष्पंक्त्र्यंतं नवम्यनुष्टुन्दशमी पादनिवृत् ॥ ४२ ॥ ३४ प्र कृतानि त्रिंशन्मेधातिथिः । वयं चैकोना मेध्यातिथिबीर्हतं त्रिगायत्र्यनुष्टुतं । एंद्र याहि ह्यूना नीपातिथिरानुष्टुभं तृचो गायत्रस्तं सहस्रं वसुरोचिषोडंगिरसोऽपश्यन् । अग्निना चतुर्विंशतिः श्यावाश्व आश्विनमौपरिष्टाज्ज्योतिषं पंक्तिमहा ३५ 1 W 1, W 2, 11; सौभरिः I 2; सौभ मश्विनौ Say. तिथं W2, 12, 13, Say. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 29 2 Sây. I1, I2; °भप्रागायं W 1; °भः प्रागाथ: W 2. 4 W1 I 1; यो वोपा° I2; ° देव W 2. 5 W1, I 1 ; उपरिष्टाज्ज्यो
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy