SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -म० ७. सू°५१. ॥ सर्वानुक्रमणी ॥ वो द्वादश प्रागाथं। " अग्रे भव सप्त द्वैपदं चैष्टुभं । " त्वे ह पंचाधिकेंद्रं सुदासः पैजवनस्यांत्याश्चतस्रो दानस्तुतिः । " यस्तिग्मशृंग एकादश ॥३४॥ २० २४ २५ २६ २९ "उम्रो दश । २१ असावि । पिब नव वैराजमृते ऽत्यां । उदु षट् । योनिः । आ ते । * न सोमः पंच । * इंट्रं नरः । ब्रह्मा णः । अयं सोमः । आ नः । प्र वो द्वादश गायत्रं त्रिविराळतं । मो षु सप्ताधिका प्रागायं तृतीया द्विपदा सौदासैरमौ प्रक्षिप्यमाणः शक्तिरंत्यं प्रगाथमालेभे' सोऽर्धर्च उक्तेऽदह्यत । तं पुत्रोक्तं वसिष्ठः समापयतेति शाट्यायनकं वसिष्ठस्यैव हतपुत्रस्यार्षमिति तांडकं । श्वित्यंचः षळूना संस्तवो वसिष्ठस्य सपुत्रस्येंद्रेण वा संवादः । प्र शुक्रा पंचाधिका वैश्वदेवं हाद्या एकविंशतिर्द्विपदा अन्जाम हेरर्धचं उत्तरोऽहिर्बुध्याय । शं नः पंचोना शांतिः ॥ ३५ ॥ ३४ ३५ ३५ प्र ब्रह्म नव।” आ वोऽष्टौ । उदु ष्य सावित्रमंत्ये वाजिन्यौ भगमिति भागो वार्धर्चः । ऊर्ध्वः सप्त वैश्वदेवं तु । "ओ त्रुष्टिः । ४१ प्रातभीगं जगत्याद्या लिंगोक्तदेवतांत्योषस्या । प्र ब्रह्माणः षड्वैश्वदेवं तु । ३ प्र वः पंच । " दधिक्रां दाधिकं जगत्याद्या लिंगोक्तदेवता । " आ देवश्चतुष्कं सावित्रं । "इमा रौद्रं त्रिष्टुतं । " आपो यमापं । " ऋभुक्षण आर्भवमंत्या वैश्वदेवी वा । "समुद्रज्येष्ठा आपं । आ मां मैत्रावरुण्यानेयी वैश्वदेवी नदीस्तुतिजीगतमंत्यातिजगती शक्करी वा । " आदित्यानां तृचमादित्यं तु । 1 MSS. and Sáy.; आरेभे marginal correction in W1. E Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 25 [III. 4.]
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy