SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ०९ - ० 16 ॥ सर्वानुक्रमणी ॥ म०३. सू०३४श्वामित्रस्योनितीर्षास्तत्र नदीवाक्यं चतुर्थीषष्ट्यष्टमीदशम्यः षष्ठीसप्तम्योस्विंद्रस्तुतिरंत्यानुष्टुप् । * इंद्रः पूर्भिदेकादश । तिष्ठा हरी। ३ इमामू खूपांत्यां घोरोऽपश्यत्सा निर्दहेच्छस्यमानेति श्रूयते । ३० वाहत्याय गायत्रमंत्यानुष्टुप् । अभि तष्टेव दश प्रजापतिः स वैश्वामित्रो वाच्यो वा द्वौ वा तौ न वैकोऽपि । ३९ इंद्र मतिर्नव ॥१॥ ___ इंद्र वा गायत्रं हि । आ तू नः। उप नः।३ आ याह्यष्टौ। अयं ते पंच बार्हतं तु । आ मद्रैः । ६ युध्मस्य । मरुवान् । सद्यो ह।शंसा महां। इंद्रः स्वाहा।"चर्षणीधृतं द्वादशाद्यांत्यौ नृचौ जागतगायचो। २धानावंतमष्टौ पूर्वार्ध गायत्रं षष्ठी जगती। ५७ इंद्रापर्वता चतुर्विशतिरावेंद्रापार्वती पंचदश्यादिवे वाचे ससपर्यै चतस्रो रथांगस्तुतयोऽत्या अभिशापास्ता' वसिष्ठवेषिण्यो न वसिष्ठाः शृखंति । दशमीषोळश्यो जगत्यौ त्रयोदशी गायत्री बादशीविंशीहाविंश्योऽनुष्टुभोऽष्टादशी बृहती।इमं महे यधिकोक्तगोत्रः प्रजापतिर्हि वैश्वदेवं ह । ५५ उषसः ॥१९॥ ___ न ताष्टौ । प्र मे षट् । ५ धेनुर्नवाश्विनं । ५९ मित्रो मैत्रं चतुर्गाययंतं। इहेह वः सप्तार्भवं जागतं तृचोऽत्य ऐंद्रश्च । ६१ उष उषस्य । ६२इमा उ यूनेंद्रावरुणबार्हस्पत्पपौष्णसावित्रसौम्यमैत्रावरुणास्तृचा अंत्यो जमदग्न्याओं वा चतुर्थाद्या गाययः ॥ ॥ तृतीयं मंडलं समाप्नं ॥ 2 C, W 1, W2, I 2; 4: omitted by 11, 1C,WI, W2, I 2; °पार्थास्ता II, Say. Say. MSS.; औषस्यं Say. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy