SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -म०१.सू.१६५. ॥ सर्वानुक्रमणी ॥ देवता। वेदिषदे सप्तोना दीर्घतमा औचथ्य आग्नेयं तु वित्रिष्टुबंतं तु त्रिष्टुब्दशमी वा। १४१ बळित्था । १४२ समिद्ध आप्रिय आनुष्टुभमंत्यद्री । १४३ प्र तव्यसीमष्टावाग्नेयं तु तत्रिष्टुबंतं । १४ एति प्र सप्त जागतं । १४५तं पृच्छत पंचांत्या त्रिष्टुप् । १४६ त्रिमूर्धानं। १ कथा। १४ मथीद्यत् । ४ महः स वैराज । १५० पुरु तृचमौष्णिहं । १० मित्रं नव मैत्रावरुणं हि जागतं मैयाद्या । १५२ युवं सप्त । १५३ यजामहे चतुष्कं । १४ विष्णोः षडैष्णवं हि । १५५ प्र वो जागतं बैंद्रश्चाद्यस्तुचः । १५६भव पंच । १५७ अबोधि षकाश्विनं त्वंत्ये विष्टुभौ ॥१०॥ ___१५ वसू अंत्यानुष्टुप। १९ प्र द्यावा पंच द्यावापृथिवीयं तु जागतं तु । १६०ने हि । १६१ किमु श्रेष्ठः पळूनार्भवं त्रिष्टुबंतं । १६२ मा नो ब्यधिकाश्वस्तुतिस्तु तृतीयाषष्ठ्यौ जगत्यौ । १६३ यदकंदः सप्तोना। १६४ अस्य विपंचाशदल्पस्तवं वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा च पंचपादं साकंजानां यहायवेऽयं स शिंक्ते सप्नार्धगभी गौरीरिति जगत्यः। एतदंतं वैश्वदेवं तस्याः समुद्रा इति वाचः समुद्रा आपोऽक्षरं सा प्रस्तारपंक्तिः शकमयमिति शकधूम उक्षाणं पृश्निमिति सोमस्त्रयः केशिन इत्यग्निःसूर्यो वायुश्च केशिनश्चत्वारि वाग्वाच इंद्रं मित्रं सौयौँ द्वादशेति संवत्सरसंस्थं कालचक्रवर्णनं यस्ते सरस्वत्यै यज्ञेन साध्येभ्यः परानुष्टुप्सौरी पर्जन्याग्निदेवता वांत्या सरस्वते सूर्याय वा । १६५ कया पंचोना संवादोऽगस्येंद्रमरुतां तृतीयाद्ययुजो मरुतां वाक्य Wa; अगस्येंद्रमरुतां supplied on the 1 MSS.; °पिय्यं Say. ० तु I 1, Say. margin in WI; omitted in C, II, I 2, and Say. C2 For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy