SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -म० १. सू०१२०. ॥ सर्वानुक्रमणी ॥ आश्विनः । अग्नीषोमो द्वादशाग्नीषोमीयमाद्यास्तिस्रोऽनुष्टुभ उपांत्यास्तिस्रो गाययोऽष्टमी जगती वा । इमं षोळश कुन्स आग्नेयं तडिविष्टुवंतं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्ध! लिंगोक्तदेवतो' यद्देवत्यं वा सूक्तं ॥६॥ ___ एकादशौषसाय वाग्नये। स प्रत्नथा नव द्रविणोदसे । "अप नोऽष्टौ शुचये गायत्रं । “वैश्वानरस्य तृचं वैश्वानरीयं । जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहसमेतकश्यपार्ष।०स यो वृषेकोना वा गिरा ऋजाश्वांबरीषसहदेवभयमानसुराधसः। १० प्र मंदिन एकादश कुत्स आद्या गर्भस्राविण्युपनिषच्चतुस्त्रिष्टुबंतं । १०२ इमां तेऽत्या विष्टुप् । १०३ ततेऽष्टौ। १० योनिर्नव । १०५ चंद्रमा एकोनासस्त्रितो वा वैश्वदेवं हि पांक्तमत्या विष्टुबष्टमी महाबृहती यवमध्या । १०६ इंद्र मित्रं सप्त त्रिष्टुबंतं । १०० यज्ञस्तूचं । १० य इंद्राग्नी सप्तो.द्राग्नं तु । १०वि ह्यष्टौ । ११० ततं नवार्भवं तु पंचम्यंत्ये' त्रिष्टुभौ । १११ तक्षन्पंचांन्या त्रिष्टुप् । ११२ ईळे पंचाधिकाश्विनमाद्यौ पादौ लिंगोक्तदेवतावंये विष्टुभौ ॥७॥ ___ ११३ इदं विंशतिरुषस्यं द्वितीयोऽर्ध! राधेश्च। ११४ इमा एकादश रौद्रं विषिष्टुबंतं । ११५ चित्रं षट् सौर्य । ११६ नासत्याभ्यां पंचाधिका कक्षीवान्दैर्घतमस उशिक्प्रसूत आश्विनं वै । ११ मध्वः । ११ आ वामेकादश । ११९ आ वां रथं दश जागतं । १२० का राधद्वादशांत्या 1 WI, Say.; °देवत्यो C; दैवतो W2, I 2. 2 Wi, W2, C; यदैवत्यं II, I 2, Say. 3 °शोपसाय Wa, I2. WI,W2,C%3 ततु IT, 12, Say. WI,C; कुत्सशस्त्रिष्टबंतमाद्या गर्भस्राविण्युपनिषत् W2, II, I 2, Say. त्रिष्टुबतं W 2. Say., C. [III. 4.] For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy