SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 ॥ अनुवाकानुक्रमणीवृत्तिः॥ यस्तमिति च । अष्टममिति च । अतः परो दशको गौधयतीत्यर्थः । तमष्टममंडलस्यांतं विद्यात् । अतः पंचाशको गौधयत्ययमित्यन्ये पठति ॥ ॥ इत्यष्टमं मंडलं ॥ २९. स्वादिष्ठया मदिष्टया चतुर्विंशतिसूक्तः । पवस्व दक्षसाधनः । त्रिंशत् सपटुः । स्त्रीत्वाभावश्चांदसः । पत्रिंशसूक्तकः । अया वीती परि सब । प्रदेवमछा' । प्रत आशवः । अस्य प्रेपा हेमना । सखाया नि पीदत10 ॥ ॥ इति नवमं मंडलं ॥ ___३०. अग्रे बृहनुषसां । त्वष्टा दुहित्रे । प्र देवत्रा ब्रह्मणे13 । अछा म इंद्रं । इदमित्या रौद्रं । भद्रा अग्ने:10 | सत्येनोनभिता" । सं जागृवद्भिः18 । इंद्र दृह्मा ॥ ३१. तमस्य द्यावापृथिवी सचेतसा20 । नासदासीदित्येष परोऽनुवाकस्त्रयोविंशतिसूक्तकः । अस्मिन्मंडले द्वादशक ऋग्वेदांत्यो योऽनुवाकः शास इत्येत्यादि तत्रानुवाके सूक्तानि चत्वारिंशत् । शास इत्था महाँ असि22 ॥ ॥ इति दशमं मंडलं ॥ ३२. अथ मंडलेष्वनुवाकसंख्यामा । यत् । तत्रेति शेषः । द्वितीयं मंडलं यच्चतुरनुवाकं । वे पंचके । अतः परमित्येव । अतः परे । तृतीयचतुर्थमंडले पंचानुवाके भवतः । पराणि त्रीणि मंडलानि पंचमषष्ठसप्तमानि घडनुवाकानि । अष्टमं । तत्र दशानुवाकाः संति । नवमं यत्नत्र समानुवाकाः । दशममंत्यं मंडलं यत्नत्र द्वादशानुवाकाः ।। ३३. अथ मंडलेषु सूक्तसंख्यामाह । एकनवत्यधिकशतं सूक्तानि भवंतीत्यर्थः । द्वितीयं त्रिचत्वारिंशात्सूक्तं । हे सूक्ते । अधिकषष्टिरिति यावत् ॥ ___३४. अपि तु घचतुर्थ जत्राष्टाधिकपंचाशसूक्तानीत्याहुः । अतः परं स्यात् । अत: पंचम मंडलं । पंचाधिका सप्ततिरुत्तरं तु । उत्तरं षष्ठं । वासिष्ठं सप्तमं मंडलं चतुरधिकं शतं सूक्तं ॥ ३५. अष्टमं । द्विनवतिः 24 सूक्तानि यानि । नवमं मंडलं शतं भवेद् अथ5 यानि चतुर्दश सूक्तानि चात्राहुश्शतुर्दशाधिकशतं भवेदित्याहुरित्यर्थः । अथाधिकानोति । वष्टि भागुरिरल्लोपमवाप्पोपसर्गयोः । चतुर्दश त्वाहुरथाधिकानीत्यन्ये पठंति । एकनवत्यधिकशतं सूक्तानि वदंति दशमे मंडल इत्यर्थः ॥ _1 गौर्धयदित्यर्थः WI. Rigv. IX, I. C1; तिः WI, C. 4 Rigv. IX, 25. । स्त्रीवादाव WI, C. Rigv. IX, 61. IX, 68. IX, 86. IX, 97. 10 IX, 104. 11x, I. 12 x, 17. 13 x, 30. 11 X, 43. 15x, 61. 16x, 69. 17x, 85. 18 X, I. 19x, 100. 20 x, II3. 21 X, I29. 22 X, I52. 23 योन । अष्ट WI; 2 तन अष्ट°CI. 24 ofत Mss. 25 अथो W1; omitted in CI. FCI; शतानि Wr. 27 अथो यानीति MSS. 28 C1B Rोपयमवास्योरु WI. 29 See karika, giving a rule of Bhaguri, quoted by Sayana, Rigv. II, 4, 5, and III, 26, 1. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy