SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वेदार्थदीपिका ॥ 155 ७६. सर्पो जातितः । जरत्कर्णो नामेरावतपुत्रः । ग्राव्णः प्रस्तरान् ' अस्तोत्' स्तुतवानित्यर्थः । तद्देवत्यमिदं सूक्तं ॥ ४१. वैश्वकर्मणं । विश्वकर्मदेवत्यं । अख्यनिति प्रकृतिभावः ॥ ५. सूर्या नामर्घिका सवितृसुता । आत्मदैवतं स्वदेवत्यं सोमाद्यपवादाभावे । अनुष्टुभं सूक्तमपयदिति शेषः । पश्यादिभिरेकादशभिः खविवाहमस्तोत् । विंश्याद्या नव नृणां मनुष्याणां प्रायेण विवाहमंत्राविवाहविषया मंत्रा आशिपश्च भवति । ततः परा देहि शामुल्यम् अश्रीरा तनुर्भवतीति द्वे वध्वा विवाहकालपरिहितवाससो यः स्पर्शस्तस्य' मोचिन्यौ । विवाहकालपरिहितं वासो न स्प्रष्टव्यमित्याहुरित्यर्थः । अथ ये वध्वश्चंद्रं वहतुमित्यादि दंपत्योर्यक्ष्मणः क्षयरोगस्य नाशिती ॥ ५९ ॥ 1 ६. वृषाकपिन में द्रस्य पुत्रः शचीसपत्न्यां जातः । इंद्राणींद्रपत्नींद्रश्च स्वयमिति त्रयः समूदिरे संहत्योदिरे ' विवादं कृतवंतः । पक्तिं पंचपदया पंक्त्या व्यानं । उपदेशे नुक्तेश्च वक्तृभेदो न दर्शितः । अथाप्यृप्पादिज्ञानार्थमर्थतस्त्वत्र 10 वयते ॥ 12 16 वह सोतोरित्याद्रस्य वाक्यं । परा हींद्र किमयं त्वां यमिमं त्वं प्रिया तष्टानि न स्त्रीत पंचें।ण्याः । उवे अंबेति 22 वृषाकपेः । किं सुबाहो इतद्रस्य । अवीरामिव संहीत्रमिति द्वे इंद्राण्याः । इंद्राणीमासु नाहमिंद्राणीति 15 द्वे इंद्रस्य । वृषाकपायीति वृषाकपेः । उष्णो" होतोंद्रस्य । वृषभो न न सेशे यस्य रवते न सेशे यस्य रोमशम् अयमिंद्रेति18 चतस्र इंद्रायाः । अयमेमि धन्व च यत् पुनरेहि यदुदंच" इति चतस्र इंद्रस्य । अर्ह नामेत्यंत्या त्रयोविंशी वृषाकपेरिति । सर्वं सूक्तकेंद्रं । श्रुतौ तु वार्षाकपे हि वृषाकपिं शंसतीत्यादिरेकदेश 29 ऋषिणास्य सूक्तस्य व्यवहारः ॥ tt. मूर्धन्वान्नाम । अस्य गोत्रं विकल्पयति । आंगिरसो वामदेव्यो वेति । आंगिरसत्वेऽनुक्तसिद्धेsपि वचनं पायुनानोऽनुवृत्तिमा भूदिति । असत्यस्मिन् मूर्धन्वान् वामदेव्यो वेत्युक्तेः पायुभीरद्वाजो वेति प्रसज्येत । सौर्यवैश्वानरीयं । सूर्यदेवत्यं वैश्वानरगुणाग्निदेवत्यं चेति वक्तुं समासनिर्देश: ॥ Acharya Shri Kailassagarsuri Gyanmandir 2 1 Wr; पाषाण the rest. 4 स्तु to end omitted in Wr. W1; अत्रिति I 4, P2, I2; अनचिति P1. W1; सूक्तशप: the rest. two marginal notes: मंत्रप्रतिपाद्योऽर्थो देवता and तत्र प्रतिपाद्योऽर्थो देवता. added in Wr. "मोचन्यौ P1. ' संहत्य ऊदिरे MSS. 13 Ver. 8. 10 W1; 18 Verses 15-18. in Wr. 14 Verses 9-10. 19 Verses 19-22. W1; पुनर्न स्पष्टव्यम् 14; न पुनर्द्रष्टव्यं P1, P2. 11 Verses 2-6. त्वच the rest. 12 Ver. 7. 17 Ver. 14. 21 Omitted 15 Verses II-12. 16 Ver. 13. 20 Cp. Ait. Br. V, xv, and VI, xxii. X 2 For Private And Personal Use Only अणि अन्विति 5 WI has 6
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy