SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 ॥ वेदार्थदीपिका ॥ ४५. वात्सप्रीनीम' भालंदन इत्युक्तं ॥५६॥ ४७. सप्तगुर्नामांगिरमो वैकुंठमिंद्रं तुष्टावाभिस्त्रिष्टुभिः । विकुंठाया अपत्यमिति शिवादिभ्योऽण । इंद्रमिति वैकुंठविशेषणत्वाय' । अनादेशादेवैद्रत्वं सिद्धं । ससत्यस्मिन्विकुंठीदेवतात्वं स्यात् । ननूतरत्र सप्तगुस्तुतिसंहृष्ट इति दर्शनादस्यानैद्रत्वं नास्तीति चेत् तर्हि वैकुंठमिंद्रं तुष्टावेति पदत्रयमप्पकर्तुं शक्यं । अथेंद्रस्य वैकुंठत्वमुपयिपादयिपुरितिहासयति । असुरीत्यसुरजातिः । डीए । तपः कृच्छ्रचांद्रायणादिकं तेपे कृतवतो । अस्याश्च मासमोऽन्यो मा स्म भूदिति स्वयमेव पुत्रो जज्ञे जातवान् । जनी प्रादुर्भावे । इत्येवमिंद्रस्य वैकुंठत्त्वं सिद्धं । अथास्यैव वैकुंठस्य सप्तगुस्तुतस्येंद्रस्योत्तरसूक्तत्रयदर्शित्वं स्तुत्पत्वं चाह । जगृभ्मादिसूक्तदर्शिनः सप्तगुनाम्न ऋषेः स्तुत्या सुप्रीतः स वैकुंठ इंद्रो विस्मितः स्वमाहाम्यं बुद्दर्षिमध्य आत्मानमहं भुवमित्यादिसूक्तत्रयेण तुष्टाव' । एवमहमित्यादिसूक्तत्रये देवतात्वमृषित्वं चंद्रस्येति सिहं भवति ॥ ५०. द्विजगत्याद्यंतं । आदावंते च हे जगत्यौ यस्य तत् । कर्मधारयद्वंद्वगों बहुव्रीहिः । अथ महन्नदुल्बमित्यारभ्य सूक्तत्रयस्यर्षिदैवतज्ञानार्थे कथामाह । स्वभ्रातृष्वग्निहोत्रिणा वपदारण वनभूतेन वृक्णेषु छिन्नेषु सत्वेषां कनिष्ठः सौचीकैनामाग्निपदारहविर्वहनाभ्यां भीतोऽपः प्रविश्य नष्टः । तत्र वाचा प्रदर्शितः सवन्वेष्टमागतैर्देवैः सह समवदन संवादमुन्नरसूक्तत्रयेण । वषदारहँविवहनभीतिः कनिष्ठत्वं च श्रुत्यंतरात् । अग्नेस्त्रयो ज्यायांसो भ्रातर आसंस्ते देवेभ्यो हव्यं वहतः प्रामीयंते त्यादिभिः समामनंति ॥ ५१-५३. अत्र नवचे द्वितीयादियुजश्चतम्र ऋचो विश्वे देवाः शास्तनेत्युत्तरसूक्तं च पचमिन्यूचो दशाग्निवाक्यं । तत्रैवायुजः प्रथमाद्याः पंचों यमैच्छाम मनसा सोऽयमित्युत्तरमूक्तं चैकादशकमिति पोडश देवानां वाक्यं । तत्र पोडशमु तदद्य वाचः प्रथमं मसीयेत्याद्यो हृचोभनेवाक्यं । अत्र च महत्तदुत्वमित्यादिसूक्तत्रयवर्तिन्यस्त्रिष्टुभः । तत्र तृतीयसूक्त एकादशचे तंतुं तन्वन्नित्याद्या जगत्यः । अत्रापि सूक्तस्याष्टमी त्रिष्टुप् । अग्न्युक्तिर्देवदेवत्या । देवोक्तिस्त्वग्निदेवत्या । नात्र गुरुलाघवं चोदनीयं ब्राह्मणानुकरणत्वात् । इत्युत्तरमित्यादि व्यतिरिक्तमस्ति ॥ ५४. बृहदुक्यो नाम वामदे व्यः । गर्गादिभ्यो यन् ॥ 1 Pr in both text and comm.; the rest वत्सप्रिः ; but I 4 reads वत्सप्री: in the comm. on the next sætra. 2 Sätra on IX, 68. 3 Pân. IV, 1, 112. 4 W1; विशेषित्वाय the rest. वैकुंठ° WI. स्यां नंद्रत्वं WI, C. TWI; सूतवान P1. ऋपिमध्य omitted in WI. PI here adds a quotation of 9 slokas from the Brihaddevata (see note). 10 Promits this sentence. 11 °द्वंद्व omitted in W1, 12 W 1; o f the rest. 13 W 1; Ofarte the rest. 14 Cp. M. M., vol. vi, p. 3. 15W13 °ग्निवप° P2, I23 °ग्निर्न वपढ़ार PI, I 4. 16 PI, P2, I 2; °रः हवि 143; °काराद्ध WI. 11 WI; नष्टत्वं च the rest. 18 Taitt. Samh. II, vi, 6, 1. 10 दिषु WI. 20 देवतानां WI. तिW. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy