SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका॥ I2I रात्रावनिद्रां जानासि मम रात्रि महायुते । रणवीतिमहिया मां मंत्रयुक्तं निवेदय ॥२६॥ रणवीतिमपश्यंत संप्रेक्ष्यार्पण चक्षुषा। रम्ये हिमवतः पृष्ठ एम क्षेतीति चाब्रवीत् ॥२७॥ ऋषेर्नियोगमाज्ञाय देव्या राज्या प्रचोदितः। आदाय कन्यां तां दास्थ्य उपेयायांचेनानसं ॥२॥ पादौ तस्योपसंगृह्म स्थित्वा प्रहः कृतांजलिः । रथवीतिरहं दाल्भ्य इति खं नाम चाब्रवीत् ॥२९॥ मया संगतिमिछंतं त्वां प्रत्याक्षि यत्पुरा । तन्क्षमस नमस्तेऽस्तु मा च मे भगवन् क्रुध:10 ॥३०॥ ऋषेः पुत्रः स्वयमृषिः पितासि भगववृषेः। हंत प्रतिगृहाणेमां सुपामित्येवमब्रवीत् ॥३१॥ पाद्यार्थ्य1 मधुपके च शुक्रमश्वशतं तथा । पूर्व दत्वात्रिपुत्राय श्यावाश्वाय ददौ सुतां13 ॥३२॥ रुक्माभरणयुक्तं तु सोऽत्रिर्दृष्ट्वा स्वपौत्रकं । महान प्रसादो मरुतामिति हृष्टो बभूव ह ॥३३॥ अयात्रिः पुत्रमित्येव श्यावाश्नं बहमन्यत । श्यावाश्वः कृतदारोऽस्तोत्खोपकारकरान बहून ॥३४॥ अतः प्रष्टव्यरूपेण वाच्यत्वे मरुतां स्तुते: । 10मि WI, C. 2 Wi; रणवीतिमहिमानं च युक्तमत्र निवेदयत् PI, P2, I2; I4 and M I-3 omit this sloka. 3 WI; तिं न प° the rest. आस्थाय P2, I 2. BI 4,M I-33; उपेयाद WI, C, PI; उपादाय P2, 12. 6 स्थितः M 1-3. 7P2, 12; चाब्रुवान P1; खं नाम चोक्तवान् WI, C, I4; नाम शशंस च M.1-3. WI, M 1-33; संयोगम् the rest. प्रत्याचक्ष M 1-2; °चक्ष्मि M I; प्रत्याचक्षीय PI, P2, 12, 14; प्रत्याचिक्षिपत्युरा WI, C. 10 क्रुधाः M 1-33; कुधीः S. 11 पादार्घ्य WI; पाद्यमये I4%B पाद्यार्थे PI, P2, I 2. 12 पुरा WI, C. 13 पाद्यायमधुपर्कश्श पूजयित्वा स्वयं नपः। शुक्म श्वशतं दत्वानुजज्ञे गृहान् प्रति ॥ M 1-3, which have the following sloka in conclusion: शशीयसी तरंतं च पुरुमीळ्हं च पार्थिवं। पड्भिः सनादिति स्तुत्वा जगामर्पिरपि हायं ॥ 1 Wr; खपुत्रकं PI, P2, I 2, I 4. 15 P1; महाप्रसादो WI, P2, 12; मा प्रादात्स I 4. 10 मरुत WI. 17W1; हृष्टा P1; दृष्टा P2, I 2 ; प्य I 4. 18 पौत्रम् WI. 19 WI; स्तोत्स्व ° P1; सौ ख° P2, I 2; सौ सूI 4. 20 WI, I 4; पृष्टव्य° P1; , 12. 21 W.. वाच्यता 1 WI; वाच्यत्वान् PI, I43; वाच्यतां P2, I2. WIB स्तुते PI; स्तुतौ 1 4 ; तु ये P2, I 2. [III. 4.] For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy