SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 ॥ वेदार्थदीपिका ॥ शुखाग्नये वा। तादर्थ्य के । मध्यमो थामच्छद्गुणोऽग्निरित्येके । हिरण्यकेशो रजसो विसार इति सूत्रे' थामच्छद्गुणेऽग्नौ विनियोगदर्शनादिति तदनुपपन्न । तत्र हि धामच्छदग्नौ त्वं त्या चिद धामन" इति द्वे याज्यानुवाक्ये' उक्ते हिरण्यकेश इति दृचस्तु शुद्धाग्नरेव । न हि धामच्छदे' याज्यानुवाच्याद्वयं 10 विकल्प्यते । किं तु तत्र शुद्धोऽग्निरग्निवा धामच्छदिति विकल्प्यते । तस्माद्वैद्युत एव मध्यमः11 ॥ आग्नेयाधिकारस्य पूर्णोऽवधिः॥ ८०. ऐंद्रमित्याग्नेयावध्यर्थे । अन्यथानादेशाद्रत्वं सिध्यति ॥५॥ . ४. आदितोऽनुष्टुभः पट् । अयौष्णिहस्तृचः । अथ पांक्तस्तृचः । अथ गायत्रस्तृचः । अथ त्रैष्टुभस्तृचः । अथ बृहती। भय सतोबृहती॥ । ९०. विराट्स्थान अजुनी तीति । ऋत्यका इति हस्खप्रकृतिभावो । यथा । पर ऋणा सापोरिति । अष्टौ पिंडाकृत्व ऋतमग्र इति गृह्ये ॥ ९१. पंचमीप्रभृतिद्वादशों गायत्र्यः । अथोष्णिक सप्तदशी । चेत्यथेपर्थः ॥ ९२. चतस्रो जगत्य भादौ यस्य तच्चतुर्जगत्यादि । षडुष्णिहोते यस्य तत्पडुष्णिगंतं । अंत्यस्तृघोऽश्विदेवत्यः॥ ९३. अग्निश्च सोमश्च । ईदग्नेः सोमवरुणयो:1 । अग्नेः स्तुत्स्तोमसोमा" इति पत्वं । द्यावापृथिवीत्यादिना छः । भादितोऽनुष्टुभस्तिमः । नवम्याद्यास्तिस्रो गायत्र्योऽष्टमी जगती वा त्रिष्टुब्वा । यो अग्नियोमा हविषा सपर्यादिति कथं जगतीत्वं । आबैकादशपादद्वयव्यूहेन । असत्यस्मिन् द्वाभ्यां विरादवराजाविति अक्षराधिक्यात स्वरादत्रिष्टापवं स्यात । शिष्टाः पंच त्रिष्टुभः॥ ___ex. कुत्सः । अनुक्तगोत्रत्वादांगिरसोऽयम् । तदिति पडित्युक्तं । अत्र सूक्ते पूर्वो देवा भवतु सुन्वतो रथ 20 इति त्रयः पादा देवदेवत्याः । तन्नो मित्रो वरुणो मामहंतामित्यर्थंचों लिंगेनाभिधानसामर्थ्येन प्रतिपादितमित्रादिषड्देवत्यः । यद्देवत्यं वा सूक्तं तद्देवत्यो वायमर्थः । तेनात्राग्नेः प्राधान्यं मित्रादीनां निपातभावेनाप्राधान्यं । अंत्योऽर्धर्च इति वाच्ये तन्नो मित्रो ग्रहणमुत्तरत्राप्य 1 Asv. Sr.-satra, II, xiii, 7. 2 WI; °गुणे को P1; गुणकाविति I 4; °छद्वैगुणको P2, I 2. WI, PI; वियोग° P2, 12; यागे द°I 4. 4 PI, P2, I 2 ; तदुपपन्न WI, I 4. Rigv. VI, 2, 9. IV, 58, H. याज्या पुरो नुकाक्ये I 4. 8 WI; उक्त, विकल्प्यते, तत्र, वा omitted in the rest. SWI, PI; दो P2, I 2. 10 युगहयं WI. 11 Cp. Sayana on I, 79, introd. 12 If satras 8y and go are written without an intervening pause. 13 Pân. VI, 1, 128. 14 Rigv. II, 28, 9. 15 Asv. Grih.-sutra, I, Y, 4. 16 Pan. VI, iii, 27. 17 Pan.VIII, ii, 82. 18 Cp. Pan. IV, ii, 32. 19 Introd. $3.5. 20 Ver. 8. l Ver. 16, 3-4. 22 WI; निपातत्वे न प्राधान्यं 14; निपातने न प्राधान्यं PI, P2. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy