SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 88 ॥ वेदार्थदीपिका॥ निपात्यते । आद्यो दृचः । वे ऋचौ। ऋक्तरित्यकारः । ऋचि बेरुत्तरपदादिलोप इति संप्रसारणविधौ त्रेरित्युपलक्षणमुक्ता तृचयद् दृचशदं प्रयुंजते । यथा तृचाः प्रतिपदनुचरा दृचाः प्रागाथा इति तद्वदत्राप्याद्यो दृच इति । स पाश्विनोरुपमश्च चकारादग्नेः स्तावकः ॥ ४९. चतुष्कं चतुर्थीचं ॥ ५०. सौर्य सूर्यदेवत्यं । सूर्यागस्ययोश्छे च ट्यां चेति नियमान सूर्यतिष्यागस्त्येति यलोपो न भवति । पाद्या नव गायत्र्यः । भानुष्टुभत्वापवादः। अंत्यस्तृचो रोगनो रोगशांतिकरः । उपनिषत् । एकस्मै शपव एकेन वक्तव्यमिति गुह्यमुपनिषदित्युच्यते । सूत्र्यते हि चतुारण्यके । हय्येवंक एकस्मै प्रयादिति ह स्माह जानूकण्यों न वत्से च न तृतीय इति । उपनिपत्संज्ञायामारण्यकधर्मः प्राप्यते तर्हि दिवारण्येऽस्याध्ययनं प्राप्नोति' । इष्टमेवैतासंगृहीतं । सूर्यत्वादेवास्याध्ययनं दिवैव । उक्तं हि सौयाणि प्रतिपद्यते सूर्यो नो दिव' इत्यादौ सूत्रे । सूत्रवृत्तौ सूर्यत्वे लिंगतः सिद्धेऽप्यत्र सौर्याणीति शब्दत एघां10 दिवैवाध्ययनं यथा स्यादिति वै कृतमिति । उत्तरत्राप्युपनिषदित्युक्तरेतदेव प्रयोजनं । यथा। आद्या गर्भम्राविण्युपनिषदित्यादि । उपेत्य नियमयुक्ताय सद्यत12 उपदिश्यत इत्युपनिषत् । निपूर्वात पड्ड विशरणगत्यवसादनेवित्यस्मात्संपदादित्वात्कर्मणि विप् । सदिरप्रतेरिति पात्वमिति झुपनिषच्छब्दो निरुच्यते । असत्युपनिषत्व एकः श्रोता दक्षिणतो निषीदेवौ वा भूयांसस्तु यथावकाशं । इति प्रातिशाख्ये दर्शनादध्ययने यथाकामिता प्राप्नोति न त्वेकस्मा एकेनैव वाच्यं स्यात् ।। ___५१. सव्यः । व्यम् संवरणे । सर्वमात्मीयं तेजसा संवृणोतीति । पृपोदरादिः । गोत्रत सांगिरसः क्वचिाकथंचिदिति सूत्रत:18। अंते द्वे चतुर्दशीपंचदश्यौ त्रिष्टुभौ यस्य सूक्तस्य तहित्रिष्टुबंतं । शिष्टास्त्रयोदश जगत्यः । अनादेशादेंद्रं । अत्रेतिहासमाह । अभ्यध्यादिति प्राप्ने लङि शभावश्छांदसः20 । तपसा युक्तो देवताश्चिंतितवान् । सव्य इति नाना खयमेवेंद्रोऽन्यो मनुल्यो जगति 10p. Pan.v, iv, 74. Vart. to Pan. VI, I, 37. 314; तथा। तृवाः प्रतिपदनुचराः। दृचाः प्रगाथ इति WI; यथा । तृचा प्रतिवदानुचराः दृचाः प्रगाथ इति P1; यथात चारु प्रतिपदनुचरा दृचाः प्रगाथा इति P2, I 2. 4 Cp. Pan. VI, iv, 14). Wi; सर्वशांतिकरः PI, I 4, P 2, I 2; द्विपंतं मह्ममर्धचे जपेच्छवुनिवारणं added by I 4 only. • Ait. Ar.v, iii, 3. तहरण्ये दिवाध्ययनं प्राप्नोति PI, IA, P2. Asv. Sr.-sutra, VI, v, 17-18. 9 W1; forma: omitted in the rest. 10 W1; Tui omitted in the rest. ll Satra on I, IOL. 12 WI; युक्ता प्रसज्यते PI, P2, I 2, IA (उपेत्य being omitted by I4). 13 WI, I 4; सदादित्वात् P1; संपदेदादित्वात् P2, I 2. 14 Pan. VIII, iii, 66. 1snigy. Pr. 830. 16 WI; यथाकाममिति the rest.. सव्यः सव्यनामाप्पेतत्संवत्सरण P1; सचरण P2, 12; सव्येनाये तत्संवत्सरेण I 4 18 Introd. 52, 3. 19 P1; अभ्यध्यायदिति P2, I 2; अभ्यधावदिति WI. 20 लङि शभाव: W1; लङि शक्लक्लाव [शनुक्भाव ?] छांदसः PI, P2, I 2; लशि उक ब्राव छांदसः I 4. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy