SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ वेदार्थदीपिका ॥ ६. जागतावित्येव । आद्यौ द्वादशकौ पादावष्टको च परौ यदि । प्रस्तारपंक्तिः सा प्रोक्तोच्छ्रंचखेत्याद्युदाहृतिः ॥ ७. जागतावित्येव । आद्यावष्टाक्षरौ पादौ ततो द्वादको परौ । यस्याः सास्तारपंक्तिः स्यादाग्निं त्याद्युदाहृतिः ॥ b. जागतावित्येव । द्वादशाक्षरयोर्मध्ये पादावष्टाक्षरौ यदि । यस्याः संस्तारपंक्तिः स्यात् पितुभृतो न तंतुमत् ॥ ननु च । आ याहि वनसा संहेति द्विपदाः शंसति आ याहि वनसा संहेमा नु कं बधुरेक इति द्विपदासूक्तानीति ब्राह्मणसूत्राभ्याम् आ याहि संवर्त उपस्थं द्वैपदमिति सर्वानुमण्यां च द्विपदासूक्ते पितुभृत इत्येषा पठ्यते । तत्कथमियं चतुष्पदोदाह्रियते । उच्यते । द्विर्द्विपदा ऋचः समामनंतीति द्वयोर्द्विपदयोरध्ययन एकचत्वमत्रैव वक्ष्यते । तेन चतुष्पात्त्वमित्यदोषः ॥ ९. जागतावित्येव । यस्यास्त्वष्टकयोर्मध्ये भवेतां द्वादशाक्षरौ । 8. विटारपंक्तिः सा प्रोक्ता लग्ने तव श्रवो वयः " ॥ इति पंक्तय उद्दिष्टा अष्टौ -2 शिष्टेष्टपुष्टिदाः । बहूचाचार्यसिंहेन कात्यायनमहर्षिणा ॥ २. ९, १. आ जगत्यास्त्रिष्टुव धिकारः । त्रैष्टुभमित्यनादेशाष्टाक्षरनिवृत्त्यर्थ । पादाय चत्वारोऽनादेशात् । चत्वार एकादशकास्तु पादा यस्याः सोक्का त्रिष्टुबाचार्यविशिष्टैः । कस्य नूनं 1 3 ॥ यस्याद्वादशकौ पादावत्या वेकादशाक्षरौ । त्रिष्टुब् जागतसूक्तस्था सोच्यते जगतीति वै ॥ इमं स्तोममिदं सूक्तं जागतं त्वियमत्र च । यस्मै त्वमायजसे 15 ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir सैव त्रैष्टुभसूक्तस्यात्रिष्टुबित्युच्यते यथा । यूपत्रस्का 10 ये वाजिनम्" इत्येतत्सूक्तं हि त्रैष्टुभं ॥ यस्या दशाक्षरौ पादौ ततो वै द्वादशाक्षरौ । सोक्ताभिसारिणी त्रिष्टुब् यो वाचा वीत्युदाहृतिः ॥ 71 2 Rigv. X, 18, 11; Rigv. Pr. gives X, 93, I. Rigv. X, 21, 1; नेत्यादिसूक्तकं W 1, I 4. 8 X, 172, 3; ep. Rigy. Pr. 922, note. 4 Rigv. X, 172, 1. 5 Ait. Br. V, xvii, 10 ; ep. Ait. Ar. V, 1, 2, 9. 6 X, 157, I. 7 VIII, 29, 1. 8 Asv. Sr.-sútra, VIII, vii, 24; ep. Sayana on X, 172. 9 See sûtra on X, 172 and comm. § 12, 10. Rigv. X, 140, 1. The eight forms of pankti are identical with those given in the Rigv. Pr., 913-921. Rigy. VIII, 84, 7. I, 94. I, 94, 2. This metre, in Rigy. Pr. 924, is called upagagati, a name not occurring in the Sarvanukramani. 16 I, 162, 6: in the sūtra on this hymn verse 6 is said to be gagati; it is not quoted in the Rigv. Pr. Rigy. X, 23:5; Rigy. Pr. 925. 10 11 12 13 14 15 17 18 Ibid., ver. 12. For Private And Personal Use Only
SR No.020440
Book TitleKatyayanas Sarvanvkramani of Rigveda
Original Sutra AuthorN/A
AuthorA A Macdonell
PublisherClarendon Press
Publication Year1886
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy