SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥४॥ 5a www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( उ० ) — उक्तः स्थित्युदयः, अथानुभागोदय माह- अनुभागोदयोऽप्यनुभागोदीरणातुल्यो वक्तव्यः । नवरं ज्ञानावरणपश्ञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टय वेदत्रयसंज्वलनलो भसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिकां गत्वाऽतिक्रम्य तस्या आवलिकायाश्वरमसमये जघन्यानुभागोदयो वाच्यः ॥५॥ इयाणि पदेसुदओ । तस्स इमे अस्थाहिगारा । तं जहा सातिअणातिपरूवणा, सामित्ति । तत्थ सातिअणातिपरूवणा दुविहा- मूलपगतिसातिअणातिपरूवणा य, (उत्तरपगतिसातिअणाति परूवणा ) य । तत्थ मूलपगति भन्नति अजहण्णाणुकोसा चउत्तिहा छण्ह चउविहा मोहे । आउस्स साइअधुवा सेसविगप्पा य सव्वेसिं ॥६॥ (०) - ' अजहण्णाणुक्कोसा चउत्तिहा छह त्ति मोहणियाउगवज्जाणं छप कम्माणं अजहण्णो पदेसुदओ सातियादि चउव्विहो । कहं १ भण्णइ एयासि छण्ह खवियकम्मंसियस्स देवस्सइकिलिट्ठस्स उक्कोसं द्विति | बंधेउमाढत्तस्स उक्कोसं पदेसग्गं उवट्टियं भवति तओ बंधावसाणे कालं काउं एगिदिएस उववन्नस्स पढमसमते जहन्नपदेसुदओ भवति, सो य एगसमति तो साति य अधुवो य । तं भोत्तॄण सेसो अजहन्नो । ततो वितिय समते अजहन्नस्स सातितो, तं द्वाण (म) संपत्तपुव्वस्स अणासंतो (इओ), धुवाधुवो पुग्छुतो । तेसिं चेव छण्हें कम्माणं ति| विहो अणुक्कसो। तं जहा - अणादिग धुवअधुवो य । कहं १ भण्णइ एतेसिं छण्डं कम्माणं गुणियकं मं सिगं मडुच अप्पप्पणो उदयंते गुणसेढीसीसगे वहमाणाणं उक्कोसो पदेसुदतो । सो य एक्कसमतितो साति य अधुवो य । For Private and Personal Use Only Seaks उदयः प्रदेशोदयः 11811
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy