________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
तदा सासादनमिश्ररहितेषु द्वादशसु गुणस्थानकेषु तीर्थकरनाम सत्तायां प्राप्यते । यस्तु विशुद्धसम्यक्त्वे सत्यपि तन्न बध्नाति तस्य कर्मप्रकृतिः १७ सर्वमुणस्थानकेषु तत्सत्ता न लभ्यते, यदनयोः स्वहेतुसद्भावेऽपि बन्धाध्रौव्यानावश्यं सत्तासंभव इति । तथा तीर्थकराहारकद्वयस्य सत्ता
| मिथो मिलितस्य सत्ता मिथ्यादृष्टौ नावाप्यते । उक्तं च-"उभए संति न मिच्छो" । केवलतीर्थकरनामसत्ताकोऽपि मिथ्यादृष्टिरन्तर्मु॥३३॥
प्रकृतिसत्कहर्त्तमात्रं कालं भवेत्राधिक, उक्तं च-"तित्थगरे अन्तरमुहुत्त' । इदमुक्तं भवति-यो नरके बद्धायुष्को वेदकसम्यग्दृष्टिबद्धतीर्थक
मस्थान
| स्वामित्वं रनामा सँस्तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमयानन्तरमन्तर्मुहूर्ताव॑मवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायमुक्तप्रमाणः कालो लभ्यत इति द्रष्टव्यम् ॥८-९॥
एगेगपगतिसंतं भणिय, इयाणि पगतिठाणसंत भण्णतिपढमचरिमाणमेगं छन्नवचत्तारि बीयगे तिन्नि । वेयणियाउयगोएसु दोन्नि एगोत्ति दोहोति ॥१०॥
(चू०)-पढमचरिमाणमेग'ति-नाणावरणअंतराइयाणं एगेगं पगतिट्ठाणं पंच चेव जाव खीणकसायचरिमस. मतो। 'छन्नवचत्तारि बीयगे तिन्नित्ति-नव छ चत्तारि एयाणि दंसणावरणे तिन्नि सत्तट्ठाणाणि-सव्वसमुदतो |नव, थीणगिद्धितिगे खविते छ, ततो निद्दादुगे खविए चत्तारि। णव जाव उवसंतकसातो, खवगेसु वि अणियहि| अद्वाते जाव संखेनभागोत्ति । छक्कं ततो आढत्तं जाव खीणकसायस्स दुचरिमसमतोत्ति । चउक्कं तस्सेव चरिमसमते। 'वेयणियाउयगोएसु दोन्नि एगोत्ति दो होतित्ति-वेयणियआउगगोएसु दोण्हं पगतीणं समुदतो, दोन्नि आउगस्स अन्नं आउगं बद्धं जाव ण उदेति ताव दोन्नि संतं, उदिन्ने एगं संतं । वेयणिजस्स वि एगं जाव न
12 ॥३३॥
SSCDSD
veeta
For Private and Personal Use Only