SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir तदा सासादनमिश्ररहितेषु द्वादशसु गुणस्थानकेषु तीर्थकरनाम सत्तायां प्राप्यते । यस्तु विशुद्धसम्यक्त्वे सत्यपि तन्न बध्नाति तस्य कर्मप्रकृतिः १७ सर्वमुणस्थानकेषु तत्सत्ता न लभ्यते, यदनयोः स्वहेतुसद्भावेऽपि बन्धाध्रौव्यानावश्यं सत्तासंभव इति । तथा तीर्थकराहारकद्वयस्य सत्ता | मिथो मिलितस्य सत्ता मिथ्यादृष्टौ नावाप्यते । उक्तं च-"उभए संति न मिच्छो" । केवलतीर्थकरनामसत्ताकोऽपि मिथ्यादृष्टिरन्तर्मु॥३३॥ प्रकृतिसत्कहर्त्तमात्रं कालं भवेत्राधिक, उक्तं च-"तित्थगरे अन्तरमुहुत्त' । इदमुक्तं भवति-यो नरके बद्धायुष्को वेदकसम्यग्दृष्टिबद्धतीर्थक मस्थान | स्वामित्वं रनामा सँस्तत्रोत्पित्सुरवश्यं सम्यक्त्वं परित्यज्य तत्रोत्पद्यते, उत्पत्तिसमयानन्तरमन्तर्मुहूर्ताव॑मवश्यं सम्यक्त्वं प्रतिपद्यते, तस्यायमुक्तप्रमाणः कालो लभ्यत इति द्रष्टव्यम् ॥८-९॥ एगेगपगतिसंतं भणिय, इयाणि पगतिठाणसंत भण्णतिपढमचरिमाणमेगं छन्नवचत्तारि बीयगे तिन्नि । वेयणियाउयगोएसु दोन्नि एगोत्ति दोहोति ॥१०॥ (चू०)-पढमचरिमाणमेग'ति-नाणावरणअंतराइयाणं एगेगं पगतिट्ठाणं पंच चेव जाव खीणकसायचरिमस. मतो। 'छन्नवचत्तारि बीयगे तिन्नित्ति-नव छ चत्तारि एयाणि दंसणावरणे तिन्नि सत्तट्ठाणाणि-सव्वसमुदतो |नव, थीणगिद्धितिगे खविते छ, ततो निद्दादुगे खविए चत्तारि। णव जाव उवसंतकसातो, खवगेसु वि अणियहि| अद्वाते जाव संखेनभागोत्ति । छक्कं ततो आढत्तं जाव खीणकसायस्स दुचरिमसमतोत्ति । चउक्कं तस्सेव चरिमसमते। 'वेयणियाउयगोएसु दोन्नि एगोत्ति दो होतित्ति-वेयणियआउगगोएसु दोण्हं पगतीणं समुदतो, दोन्नि आउगस्स अन्नं आउगं बद्धं जाव ण उदेति ताव दोन्नि संतं, उदिन्ने एगं संतं । वेयणिजस्स वि एगं जाव न 12 ॥३३॥ SSCDSD veeta For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy