________________
Shri Mahavir Jain Aradhana Kendra
www.kotbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KEDISCk
इत्थीए संजमभवे सवनिरुद्धम्मि गंतु मिच्छत्तं । देवीए लहुमित्थी जेट्टठिई आलिगं गंतुं ॥२७॥
(चू०)-'इत्यित्ति-इत्थिवेयस्स 'संजमभवेत्ति-खवियकमसिंगो अपच्छिमे भवग्गहणे देसूर्ण पुवकोडिं | संजमं अणुपालेऊण 'सवनिरुद्धंमि गंतु मिच्छत्तंति-सव्वखुडुले अंतोमुहुत्ते सेसे मिच्छतं गतो 'देवीए'त्ति
ततो देवी उववन्नो 'लहुत्ति लहुमेव सव्वाहिं पज्जत्तीहिं पज्जत्तिगा जाया, लहुमेव संकिलिट्ठा तं 'इत्थीजेट्ट| द्विती'त्ति-इत्थिवेयस्स उक्कोसा ठिति (बंधइ, पुवबद्धं च दलियं उवद्देति, ततो उक्कोसबंधाढवणातो आवलियं | गंतृणं सेय काले उव्वयि उदिरिजतित्ति तंमि समते इथिवेयस्स जहन्नतो पदेसुदतो ॥२७॥
(मलय०)–'इत्थीए' ति-संयमेनोपलक्षितो भवः संयमभवस्तस्मिन् सर्वनिरुद्धेऽन्तर्मुहूर्तावशेषे स्त्रिया मिथ्यात्वं गतायाः, ततोऽनन्तरभवे देवीभूतायाः शीघ्रमेव च पर्याप्ताया उत्कृष्टस्थितिबन्धानन्तरमावलिकां गत्वा आवलिकायाश्चरमसमये स्त्रीवेदस्य जघन्यः | प्रदेशोदयः । इयमत्र भावना-क्षपितकांशा काचित् स्त्री देशोनां पूर्वकोटिं यावत्संयममनुपाल्यान्तर्मुहूर्ते आयुषोऽवशेष मिथ्यात्वं | गत्वा अनन्तरभवे देवी समुत्पन्ना, शीघ्रमेव च पर्याप्ता । तत उत्कृष्ट संक्लेशे वर्तमाना स्त्रीवेदस्योत्कृष्टां स्थिति बध्नाति, पूर्वबद्धां
चोद्वर्तयति । तत उत्कृष्टबन्धारम्भात् परत आवलिकायाश्चरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो भवति ॥२७॥ __ (उ०)-संयमेनोपलक्षितो भवः संयमभवः, तस्मिन् सर्वनिरुद्धेऽन्तर्मुहविशेषे सति स्त्रिया मिथ्यात्वं गतायास्ततोऽनन्तरभवे | देवीभूताया 'लहुँ' ति-शीघ्रमेव पर्याप्ताया ज्येष्ठस्थितिबन्धानन्तरमावलिकां गत्वाऽऽवलिकायाश्चरमसमये स्त्रीवेदस्य जघन्यः प्रदेशो-) दयः । इयमिह भावना-क्षपितकर्माशा काचिद्देशोनां पूर्वकोटिं संयममनुपाल्यान्तर्मुहूर्ते शेषे जीविते मिथ्यात्वं गत्वाऽनन्तरभवे देवी |
cER:
For Private and Personal Use Only