________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्युदये षट् , अष्टाविंशत्युदये षट् , एकोनत्रिंशदुदये षद् , त्रिंशदुदये षट् , एकत्रिंशदुदये चत्वारि, सर्वसंख्यया चतुःपञ्चाशत्सत्तास्थानानि । तथा यथा तिर्यग्गतिप्रायोग्यामेकोनत्रिंशतं बध्नतामेकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुजदेवनैरयिकाणामुदयसत्तास्थानानि भावितानि तथा त्रिंशतमप्युद्योतसहितां तिर्यग्गतिप्रायोग्यां बध्नतामेकेन्द्रियादीनामुदयसत्तास्थानानि भावनीयानि । मनुष्यगतिप्रा- 10 | योग्यां तीर्थकरसहितां त्रिंशतं वध्नतां देवनैरयिकाणामुदयसत्तास्थानान्युच्यन्ते-तत्र देवस्य यथोक्तां त्रिंशतं बध्नत एकविंशत्युदये || | वर्तमानस्य द्वे सत्तास्थाने त्रिनवतिरेकोननवतिश्च । एकविंशत्युदय एवं वर्त्तमानस्य नैरयिकस्यैकं सत्तास्थानमेकोननवतिलक्षणम् । त्रिनवतिस्तु न भवति, तीर्थकराहारकसत्कर्मणो नरकेघूत्पादाभावात् । उक्तं च सप्ततिकाचूरें-"जस्स तित्थगराहारगाणि जुगवं संति सो नरपसु न उववज्जइ ति"। एवं पञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदुदयेष्वपि भावनीयम् । नवरं नैरयिकस्य त्रिंशदुदयो नास्ति, त्रिंशदुदयस्योद्योतान्वितत्वान्नैरयिकस्य चोद्योतोदयाभावात् । तदेवं सामान्येन त्रिंशद्वन्धकानामेकविंशत्युदये सप्त, चतुर्विंश-12 |त्युदये पश्च, पञ्चविंशत्युदये सप्त, षड्विंशत्युदये पञ्च, सप्तविंशत्युदये षट्, अष्टाविंशत्युदये षट् , एकोनत्रिंशदुद्वये षद् , त्रिंशदुदये ||
षट् , एकत्रिंशदुदये चत्वारि, सर्वसंख्यया द्विपञ्चाशत् । 1 एकत्रिंशति बध्यमानायामेकमुदयस्थानं त्रिंशल्लक्षणं, यत एकत्रिंशद्देवगतिप्रायोग्यं तीर्थकराहारकसहितं बनतोऽप्रमत्तसंयतस्या
| पूर्वकरणस्य वा प्राप्यते, न च ते वैक्रियमाहारकं वा कुर्वन्ति, ततः पञ्चविंशत्यादय उदया न प्राप्यन्ते । एकं सत्तास्थान-त्रिनवतिशस्तीर्थकराहारकचतुष्टययोरपि सत्तासंभवात् ।
एकस्मिन् यशःकीर्तिरूपे कर्मणि वध्यमाने एक त्रिंशदुदयस्थानं, एकबन्धका ह्यपूर्वकरणादयोऽतिशुद्धत्वाद्वैक्रियमाहारकं वा नारभन्त
CHODSION
For Private and Personal Use Only