SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः उदय: | गोगुण ॥११॥ सम्यक्त्वमुत्पादयन्मिथ्यादृष्टिर्भवति, ततस्तस्य मन्दविशुद्धिकत्वात्स्तोकं गुणश्रेणिदलिकं, सम्यक्त्वोत्पत्तौ सत्यां पुनर्विशुद्धत्वात्माक्तनगुणश्रेण्यपेक्षयाऽसंख्येयगुणदलिका गुणश्रेणिः। ततो देशविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, सम्यग्दृष्टथपेक्षया देशविरतस्यातिवि-२ शुद्धत्वात् । ततोऽपि सर्वविरतस्य गुणश्रेणिरसंख्येयगुणदलिका, देशविरतात्सर्वविरतस्य विशुद्धतरत्वात् । ततोऽपि संयतस्य सतोऽन-13 श्रेणयः न्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदलिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशाद्यथोत्तरमसंख्येयगुणदलिकता भावनीया । यथाक्रमं विशुद्धिप्रकर्षादेव क्रमशः संख्येयगुणहीनान्तर्मुहुर्त्तवेद्यास्वेतासु जीवाः क्रमेणासंख्यगुणनिर्जरा उच्यन्ते॥ गुणसेढीणं परूवणा कया । इयाणि का गुणसेढी काते गतीते भवतीतं निरूवणत्थं भण्णतितिन्नि विपढमिल्लाओ मिच्छत्तगए वि होज्ज अन्नभवे । पगयं तु गुणियकम्मे, गुणसेढीसीसगाणुदये ॥१०॥ (चू०) तिन्नि वि पढमिल्लाओ मिच्छत्तगए वि हुन अन्नभवेत्ति-संमनुप्पादगुणसेढी देसविरयगुणसेढी अहापमत्तसंजयगुणसेढी य एया तिन्निवि पढमिल्लीओ गुणसेढीतो 'मिच्छत्तगए वि होज अन्नभवेत्ति-मिच्छत्तं गंतूण अप्पसत्थं मरणेण मओ गुणसेढिरतियदलिय परभवगतो वि किंचिकालं वेतिजा । सेसासु गुणसेढीसु खीणासु केसि व अपसत्यमरणं होजा, अज्झीणे णत्थि । 'पगयं तु गुणियकम्मे गुणसेढीसीसगाणुदए'त्ति-उकोसपदेसुदयसामित्ते गुणियकम्मंसिगेण गुणसेढीसीसोदए वद्यमाणेणं अहिगारो॥१०॥ (मलय०)-संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरूपणार्थमाह-'तिन्नित्ति-आधास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्वविरतिनिमित्ता झटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन च मरणेन झटित्येव मृतस्य अन्यभवे नारकादिरूपपरभवे कि DDBaka SEASE For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy