SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IN सत्ता प्रदेशसत्कमस्थानप्ररूपणा T2050 |त्कृष्ट प्रदेशसत्कर्मस्थानम् , इदमेकं स्पर्धकम् । द्वयोः स्थित्योः शेषीभूतयोरुक्तप्रकारेण द्वितीय स्पर्धकम् । तिसृषु च स्थितिष शेषीभृतासु कर्मप्रकृतिः 18 तृतीयं स्पर्धकम् । एवं क्षीणकषायाद्धासमीकृते स्थितिकर्मणि यावन्तः स्थितिविशेषास्तावन्ति स्पर्धकानि भवन्ति । चरमस्य च स्थिति | घातस्य चरमं प्रक्षेपमादिं कृत्वा पश्चानुपूर्व्या प्रदेशसत्कर्मस्थानानि यथोत्तरं वृद्धवानि तावद्वाच्यानि यावन्निज निजं सर्वोत्कृष्ट प्रदेश- ॥८१॥ सत्कर्म, तत एतदपि सकलस्थितिगतमेकं स्पर्धकं द्रष्टव्यम् । ततस्तेनाधिकानि स्थितिघातव्यवच्छेदात् परतो भाविक्षीगकपायाद्धासमय| समानि स्पर्धकानि भवन्ति । निद्राप्रचलयोस्तु द्विचरमस्थितिमवधीकृत्य स्पर्धकानि वाच्यानि, चरमसमये तद्दलिकाप्राप्तेः। तत एकेन हीनानि तयोः स्पर्धकानि द्रष्टव्यानि ॥४८॥ सेलेसिसंतिगाणं उदयवईणं तु तेण कालेणं । तुल्लाणेगहियाइं सेसाणं एगउणाई ॥४९॥ (चू०)-सेलेसो अजोगी, तस्संतकम्मिगसंतिगा उदयवतीणं (अणु)दयवतीणं, कयरासिं? भन्नति-नव नामपगती उचागोयं सायासायं मणुयायु एयासिं पगतीण 'तेण कालेण तुल्लाणि त्ति-अजोगिकालसमयतुल्लाणि फडुगाणि एगहिगाणित्ति एगेण अहिगाणि । कहं ? भण्णइ-अजोगिकेवलिचरिमसमते सव्वजहन्नपदेससंतकम्मंसियस्स एगं ठाणं, पदेसुत्तराणि अणंतराणि लब्भंति, तत्थ एगं फड्डगं । दोठितिसेसे एवं चेव एगं फड्डगं। |एवं चेव निरंतरं णेयव्वं जाव अजोगिपढमसमते एगं फडगं । सयोगि केवलि चरिमसमय अंतिमट्ठितिखंडगस्स | जहन्नगनाउण (जहण्णगं आदि काऊण जावुक्कसं) एग फड्डगं । तम्हा अजोगिकेवलिकालसमयातो एक्केण अहिगाणि फडगाणि उदयवतीणं पगतीणं । सेसाणं एगहीणाई-अणुदयवतीणं उदयाभावातो एगेण फडगेण ऊणाणि ॥८॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy