________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
कर्मप्रकृतिः
COCKR
सत्ता
॥७३॥
रिमसमते वहाणपालेऊण अपडियसंमत्तावात बढ्सो बहुसो लगभवसिद्धि-
वेएसु फड्डगद्गं अहिगा पुरिसस्स बेउआवलिया। दुसमयहीणागुणियाजोगटाणेहि कसिणेहिं॥४६॥
(चू०)-'वेएम फडुगदुर्ग'ति-नपुंसगवेयइत्थिवेयपुरिसवेएम दो फड्डगाणि । कह ? भण्णति-अभवसिद्धियपाउग्गेण पदेससंतकम्मेण तसेसु उप्पन्नो । तत्थ देसविरतिं संजयं च त्ति बहुसो बहुसो लभ्रूण चत्तारि वारे
प्रदेशसत्क
मस्थानकसाते उवसामेऊण बे छावट्ठीते सम्मत्तं अणुपालेऊण अपडियसंमत्तो नपुंसगवेएण खवगसेडिं पडिवन्नो, तेणY
प्ररूपणा नपुंसगवेयपढमठितिए दुचरिमसमते वट्टमाणेण नपुंसकवेयउचरिमठितीते चरिमठितिखंडगं संछुभमाणं संछुद्धं तं संछुद्धे णपुंसगवेदे पढमहितीते चरिमसमतेतस्स नपुंसगस्स जहन्नगं नपुंसगवेयपदेससंतकम्मं । ततो पदेसुत्तरं | पदेसुत्तरं निरंतराणि पदेससंतवाणाणि जाव गुणियकम्मंसिगस्स उक्कोसपदेससंत। एवं एग फडगं । चरिमट्ठिति | | खंडगस्स चरिमसमते जहन्नगं पदेससंतं आदि काऊण जाव उक्कोसगं पदेससंतकम्मं णिरंतराणि अणंताणि ट्ठाणाणि, एयं पि एगं फडगं। एवं बे फड्डगाणि नपुंसगवेयस्स । अहवा जाव पढमहिति य अत्थि ताव एकं फडगं, बितियट्टितीए खीणाए पढमद्वितीए एगट्टितिसेसाए बितियं फड्डगं । एए दो फडगा। एवं इत्थिवेयस्स वि दो फडगा। पुरिसवेयस्स वि एगउदयट्ठितिसेसे बितियद्वितिगयं दलिय संकामिजमाणं संकामियं भवति । तत्थ चरिमसमयपुरिसवेयगस्स पदेसुत्तराणि अणंताणि हाणाणि निरंतराणि लब्भंति, एयं एगं फडगं । दुचरिमसमयपुरिसवेयगस्स अपच्छिमठितिखंडगस्स चरिमसमए जहन्नगं पदेससंतं आदि काऊण जाव अप्पणो ॥७३॥ उक्कोसं पदेससंत निरंतराणि ठाणाणि लब्भंति । एवं बीयं फडगं। 'अहिगा पुरिसस्स वेउ आवलिया दुसम
"जाव गुणि सगरस जातीते चरित खवासे
MDROIDIOSE
..........
...
..
w
wwsi.
ail
For Private and Personal use only