________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
REC
A RIODSOTION
सत्कर्म भवति ॥३५॥ ___(उ०)–तमस्तमगः सप्तमपृथ्वीनारकः, सर्वलघु सर्वशब्दोऽत्यर्थे ,अतिशीघ्रं जन्मानन्तरमन्तर्मुहूर्तमात्रे गते सतीत्यर्थः, सम्यक्त्वं | लब्ध्वा सर्वचिराद्धमतीव दीर्घकालमन्तर्मुहूत्तौनत्रयस्त्रिंशत्सागरोपमलक्षणं यावत्सम्यक्त्वमनुपालयस्तावन्तं कालं मनुजद्विकं-वज्रर्षभना| राचसंहननं च बन्धेनापूर्य यस्मिन् समये मिथ्यात्वं यास्यति तस्मिन् समये बन्धाद्धाचरमभूते तयोर्मनुजद्विकवचर्षभनाराचसंहननयोरुत्कृष्टप्रदेशसत्कर्मस्वामी भवति ॥३५॥ __सम्मदिविधुवाणं बत्तीसुदहीसयं चउक्खुत्तो । उवसामयित्तु मोहं खतगे णियगबंधते ॥३६॥ ___ (चू०)-'सम्मदिट्टिधुवाणं'ति-से सम्मट्ठिीणं धुवबंधं पडुच्च, के ते? भन्नति-पंचेंदियजाति समचोरंससंट्ठाणं | पराघायं उस्सासं पसत्थविहायगति तसं बायरं पज्जत्तगं पत्तयं सुस्सरं सुभगं आदेज एएसिं बारसण्हं कम्माणं 'बत्तीसुदहीसयंति-बे छावट्ठीतो सागरोवमाणं बंधिनु 'चउक्खुतो उवसामइत्तु मोह'त्ति चत्तारि वारे चरित्त
मोहं उवसामेत्तु, उवसामणगहणं गुणसंकमेण बहुगा पोग्गला लम्भंतित्ति काउं, 'खतगे'त्ति-खवणाए अब्भुट्टिर यस्स 'णियगबंधते'ति-अप्पणो बंधवोच्छेदकालसमयम्मि उक्कोसं पदेससंतं भवति ॥३६॥ __ (मलय०)-'सम्मद्दिढि'त्ति। याः प्रकृतयः सम्यग्दृष्टीनां बन्धमाश्रित्य ध्रुवाः-पश्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासप्र- | शस्तविहायोगतित्रसवादरपर्याप्तप्रत्येकसुस्वरसुभगादेयरूपा द्वादश तासां द्वात्रिंशदधिकसागरोपमाणां शतं यावद्वन्धेनोपचितानां चतु-1 कृत्वश्चतुरो वारान् मोहनीयं चोपशमय्य, मोहनीयं हि उपशमपन् प्रभूतानि दलिकानि गुणसंक्रमेण संक्रमयतीति कृत्वा चतु
For Private and Personal Use Only