SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DISCARDOISGDISEL वेदप्रदेशसत्कर्मस्वाम्यपि ज्ञेय इत्यर्थः । यं समय-यस्मिन् समये पुनः स्त्रीवेदं पुरुषवेदे संप्रक्षेप्ता भवति ताहे-तदानीं पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी, गुणितकांशः क्षपकः पुरुषवेदे स्त्रीवेदस्य सर्वसंक्रमसमये तदुत्कृष्टपदेशसंक्रमस्वामीति निर्गलितोऽर्थः । उक्तं | च पञ्चसंग्रहेऽपि-"जो सब्वसंकमेणं इत्थि पुरिसम्मि छुहइ सो सामी” इति ॥३०॥ तस्सेव उ संजलणा पुरिसाइकमण सव्वसंच्छोभे । चउरुवसमित्तु खिप्पं रागंते साय उच्चजसा ॥३१॥ (चू०) 'तस्सेव य संजलण'त्ति-तस्सेवत्ति जो पुरिसवेयस्स उक्कोसपदेससंतसामी सो चेव चउण्हं संजला-15 णाणं उक्कोसपदेससंतसामी । पुरिसाति कमेण सव्वसंछोभेत्ति-जंमि समते पुरिसवेतो सव्वसंकमण कोहसंजलणाए संकेतो भवति तंमि समते कोहसंजलणाते उक्कोसपदेससंतं भवति । तस्सेव जंमि समते कोहसंजलणा माणसंजलणाए सव्वसंकमेण संकेता तंमि समते माणसंजलणा उक्कोसं पदेससंतं भवति । तस्सेव जमि समए माणसंजलणा मायासंजलणाए सव्वसंकमेणं संकंता भवति तंमि समते मायासंजलणाए उक्कोस पदेससंतं । तस्सेव जम्मि समते मायासंजलणा लोभसंजलणाए सब्वसंकमेण संकंता भवति तम्मि समते लोभसंजलणाए से उन्कोसं पदेससंतं । 'चउरुवसमित्तु खिप्पं रागंते सायउच्चजस'त्ति-गुणियकम्मंसिगो चत्तारि वारे कसाते उवसामेति, उवसातस्स बहुगा पुग्गला लब्भंतित्ति काउं ततो खिप्पमेव खवणाए अन्भुट्टितो, तस्स सुहुमरागस्स सुहमरागचरिमसमते वट्टमाणस्स सायजसउच्चागोयाणं उक्कोसं पदेससंतं । चरिमसमतो ताव गुणसंकमेणं असुभकम्माइं संकमंतित्ति काउं ॥३१॥ CHROOGGkakaSERARY For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy