SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5वाकर शिरोधूननमेव कुर्वाणं कुमारं दृष्ट्वा निर्णीतमस्माभिः-"नून युक्तायुक्तस्थाने शिरोधूननं ज्ञापयति पदेष किचिन्न वेत्ति इति । ततः स्वामिनि! सोऽन्यः कामदेवः,यो राजहंसाभ्यां प्रोक्तः। एतच श्रुत्वा कन्या'यद्भाव्यं तद्भविष्यति" इति जल्पन्ती दीध निःश्वस्य सहसा शय्यायां लुलोठ । चन्द्रलेखापि श्रान्ता तत्राशेत । अथ कन्या-"हा ! प्रातः स्वयंवरे किंभावि? मृत्युरेवाथ श्रेयान्" इति ध्यात्वा कण्ठे पाशक्षेपाय यावदुत्तिष्ठ. ति,तावन् “मा विषीद,त्वत्पतिरेवासौ,यो ब्रह्मवाग्देवीभ्यामुक्तः" इति वारत्रयं यक्षप्रोक्तामाकाशवाणीमाकण्ये 'कल्पान्तेऽप्याकाशवाणी नान्यथा स्यात"इति सहर्ष सुखं सुष्वाप । इतश्च"प्रातःस्वयंवरमुहौऽस्ति, सत्वरं यथोपदिष्टकर्माणि कुरुध्वम्। इति पारहिकेन पटहं वादयित्वोपुष्टे स्वयंवरमण्डपे च सजीकृते सर्वेऽप्याहूता राजानः प्रातःस्नातानुलिप्तभूषितानना यानाधिरूढा महत्या छत्रचामरादिऋदया राजमाना: "को भव्यः ? कोऽभव्यः?" इत्याकुलैलोकैरालोक्यमाना अनेकवादिननादैदिग्मण्डलान्यापूरयमाणाः स्वयंवरमण्डपं प्रविश्य मञ्चस्थापितसिंहासनानि यथाकममलंचक्रुः। राजकन्यापि राजादेशात्पूर्व स्नाता ततो विलेपनपुष्पाद्यलंकृता कृतार्हत्पूजना जनानुरागसागरविहितमज्जना स्त्रीसहस्रपरिजनाध्यारूढयाप्ययाना सखीभिर्गीयमाना पाPणिस्थितवरमालाशोभमाना स्वयंवरमण्डपं विवेश । तदा च तत्रोपविष्टा भूपा भूपपुत्राश्च दर्पणदर्शन-भाल प्रणाम स्पर्शन-क्षुरिकानर्तन-केतकीपत्रकर्तनादिनानाचेष्टाः कुर्वन्ति स्म । अथ प्राह प्रतीहारी-“पश्य प्रीतिस्पृशा दृशा । त्वत्सौभाग्यगुणाकृष्टाः समेताः सखि ! भूभुजः ॥२॥ For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy