SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes II. Sthavirávali. 119 4) Sutthiyasuppadibuddhâņam ti. susthitau suvihatakriyânishthau, supratibuddhau sujñatatattvau tato viçeshaņakarmadhârayah, koţikakâkandakâv iti nâma; anye tv ittham âcakshate: susthitasupratibuddhâv iti nâma, koţikakâkandakâv iti virudaprayam viçeshanam: kotyamçasûrimantrajâpaparijñânâdinâ kauţikau, kâkandyâm nagaryâm jậtatvật kâkandakau, tato viçeshaṇasamâsaḥ. ye tu susthitasupratibuddha ity ekam eva nâma manyante tadabhiprayam na vidmo dvitvavyâghâtât. yadi param: madhukaitanya yena susthitena sahacaritaḥ supratibuddhaḥ susthitasupratibuddha iti pakshaḥ çaraṇam, tatra ca půjyatvad bahuvacanam jñeyam. S. 5) bahavo 'tra vacanâbhedâ lekhakavaiguṇyāj jâtâh. tattatsthavirâņâm ca çâkhâḥ kulâni ca prậyaḥ sampratam nâ 'nuvartante nâmântaratirohitâni va bhavishyanti, ato nirnayah kartum na pâryate pâțheshu. tathâ hi câkhâsu: kvacid â darçe Kodavaņê (6) 'ti, kvacit Kumdadhârî 'ti; tathâ hi kvacit Punnapattiya (7) iti, kvacit Suvannapattiyâ iti. evaņ kuleshy api, kvacit Ullagaccha taiyam (7,6) ti pathah, kyacit aha Ullagandha taiyam ti. tasmad atra bahucrutâ eva pramânam, mà 'bhûd utsůtram iti. tatra kulam ekâcấryasamtatih, çakhâsu tasyam eva samtatau purushavíçeshânâm přithak prithag anvayâ, ekavâ canâcâryayatisamudâyo gaṇaḥ: tattha Iculam vineyam egâyariyassa samtatê-jão | donha kulâna miho puna sậulelehanam gao leo || tti vacanât. athava çûkhâ vivakshitâdyapurushasya samtâno, yatha Vairasvâminâmnâ Vairaçâkhâ, 'smâkam kulâni tu tacchishyânâm prithak přithag anvayâ, yathâ Cândrakulam Nagendrakulam ityâdi. S. 6) Chulue Rohagutte tti vipratipattyavasthâyâm dravya-gunakarma-sâmânya-viçesha-samayâyâ-”kya-shat- padârtha - prarûpakatvật shat, gotrena Ulukatyad Ulakah; shat ca 'say Ulukaç ca Shadulakah. Ulûkatvam eva vyanakti: Kosie gottenam ti ulûkakauçikaçabdayor nâ 'rthabhedaḥ. Terâsiya tti Trairâçikâ, jîvâ="jîva-nojîvâ-"khyarâcitrayaprarûpiņas tacchishyapraçishyâḥ. — Then follows the legend about Rohagupta (544 A.V.) The Vaiceshika Philosophy is said to have been developed out of the Trairâçika-doctrin: kramena Vaiceshikadarçanam tataḥ prarûdham. S. The name Aulûkadarçana or Owl-Philosophy is given to the Vaiceshika, perhaps because of the bewildering style of elucidation in which the Naiyayiks glory', or because one of the first doubts raised in Vaiceshika-Nyâya treatises is that about the nature of darkness, whether it be a dravya or not. Thus says çriHarsha in the Uttara-Naishadhîya XX, 36: dhyântasya vâmoru vicâranayam Vaiceshikam câru matam matam me | Aulûkam âhu khalu darçanam tat kshamam tamastattvanirúpaņaya | For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy