SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 112 Acharya Shri Kailassagarsuri Gyanmandir Kalpasútra. vicchardya viçesheņa tyaktvâ, nishkramaņamahimakaranato vicchardavad vâ kritvâ, vicchardo vistârah. S. The form viggovaitta instead of vigovaitta (vigopya prakatikritya), is proved to be correct by the majority of the manuscripts. The commentary S suggests another explanation of vigopya: gupi gopanakutsanayoḥ; tato vigopya kutsanîyam etad asthiratvâd ity uktvâ dîyata iti. dâyikâ gotrikâs tebhyo dânam dhanavibhagam paribhajya vibhagaço dattvâ. S. S. 113) pûrvadiggâminyâm châyâyâm, porisîe pâçcâtyapaurushyâm pramanaprâptâyâm kotipraptâyâm abhinivrittayam jâtâyâm. C and H explain paurushyam by paccatyapraharamânâyâm. çañkhikaç candanagarbhaçañkhahastâ mangalakârinaḥ çañkhavâdakâ vâ, câkrikâç cakrapraharaṇaḥ kumbhakâratailikâdayo vâ, langalika galâvalambitasuvarnâdimayalângalâkâradhâriņo bhattaviçeshâḥ karshakâ vâ, mukhamangalika mukhe mangalam yeshâm te tathâ câțukârina ity arthaḥ, vardhamânâh skandhâropitapurushâḥ, pusamâna tti pushyamânâ mâgadhâ mânyâ vâ, ghantaya carantî 'ti ghânțikâh râuliga iti rûḍhâḥ, teshâm ganâs taiḥ; kvacit khamdiyaganehim ti pâthas, tatra khan dikaganâç châtrasamudâyâs taiḥ. S. 114) atra siddhiçabdena çramanadharmasya vaçîkârah, tasya madhyam lakshanaya prakarshas tatra tvam nirantarayam tishthe 'ty arthaḥ. S. uttamenam ti ut-tamasâ tamo 'tîtena tatrâ 'pi karmaçatrumardane pradhânam sadhanam çuklena çuklâkhyena apramattaḥ pramâdarahitaḥ san. S. and Kiranâvali; but in the Subodhika: dhyânena kene 'ty âha uttamena çuklena. 116) bahuim divasaim comp. Lassen Inst. p. 309. pamcamutthiyam ti ekayâ mushtyâ kûrcasya locam catasribhiḥ çirasaḥ. devadûsam ti indreņa vâmaskandhe 'rpitam divyavastraviçesham. S. vosatthakde vyutsrishṭakayaḥ parikarmavarjanât tyaktadehaḥ parîshahâdisahanât. S. 118) îryâyâm gamanâgamanâdau samitaḥ samyak pravṛittaḥ âdâne grahane upakaranasye 'ti gamyate bhâṇḍamâtrâyâ vastrâdyupakaranarûpaparicchadasya bhâṇḍamâtrasya co 'pakaranasyai 'va, athava bhânḍasya vastrâder mṛinmayabhajanasya vâ, mâtrasya ca pâtraviçeshasya; nikshepaņâyâm vimocane yah samitaḥ supratyupekshitâdikrameņa samyak pravṛittaḥ. S. S. 119) vâsîcandanayoh pratîtayor athava vâsîcandane iva vâsîcandane apakârakopakârakau tayoḥ samâno nirdvesharâgatvât etc. vâsî şûtradhârasya kâshțâcchâdanopakaranam. Subodhikâ. 120) (sovaciya) upacayanam upacitam saho 'paciteno 'pacayena vartate sopacitam, satyasamyamatapaḥsucaritena sopacitam sphîtam phalam muktilakshanam yasya sa tathâ sa câ 'sau nirvâṇamârgaç ca vyâvṛittasya jîrnodyânasye 'ty arthah; jîrnavyantarayatanasya và vijayavartam và nâma caityam katthakaranamsi kshetradhânyotpattisthâne. jhanamtariyâe iti çukladhyânam caturdhâ: prithaktvavitarkam savicâram, ekatvavitarkam avicâram, sûkshma For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy