SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 Kalpasútra. phalakahastâ , bhikshâkâ gaurîputrakâ iti prasiddhâḥ, tûņaillâ bhastrakavittâs tuņâbhidhânavậdyaviçeshavanto vâ. S. 102) utkrishțam karshanam krishtam unmuktam krishtam yasyâm so 'tkrishtà tâm, labhye 'pi akarshananishedhât, adeyam vikrayanishedhanena na kenâ 'pi kasyâ 'pi deyam, ameyam krayavikrayanishedhâd evâ 'vidyamâno bhațânâm râjâjñâdâyinâm bhattaputradipurushậnấm prave;ah kutumbigrikeshu yasyâm sả tathâ tâm. tatha dandena nirvřittam dandimam, kudandena nirvřittam kudandimam râjadeyadravyam tan na'sti yasyẩm sa tatha tâm; adamdimakudamdimam tatra dando parâdhânusâreņa râjagrâhyam dravyam kudandas tu kâraņikânâm prajñâparâdhân mahaty apy aparâdhino 'parâdhe “lpam râjagråhyam dravyam; kvacit adamdukudamdimam iti pâțhas, tatra daņdalabhyam dravyam dandaḥ çesham uktavat. adharimâm avidyamânam dharimam riņadravyam yasyâm sâ tathả tâm; kvacit aharimam iti drishtam, tatra aharimâm kasyâ 'pi vastunaḥ kenâ 'py aharaņât; kvacit adhûranijjam ity api driçyate, tatra avidyamâno dhâranîyo dhamarņo yasyâm sâ tathâ ....... sthitau kulamâryâdâyâm patitâ ”ntarbhûtâ yả putrajanmotsavasambandhini vardhậpanâdikâ prakriyâ. S. 104) mâtâpitarau prathame divase sthitipatitam kulakramântarbhậtam putrajanmocitam anusthậnam karayatah sma ...... jâgariyam ti shashthîjâgaraṇam, kvacit dhammajâgariyam driçyate, tatra dharmeņa kuladharmeņa lokadharmeņa va shashthyâm râtrau jagaranam dharmajagaranam dharmajagarika tâm ...... mitrậni suhridaḥ, jñātayaḥ sajâtîyamåtâpitribhrâtrâdayaḥ, nijakâh svakiyah putrâdayaḥ, svajanaḥ pitsivyâdayah, sambandhinaḥ svaçurâdayah, parijano dâsîdâsâ diḥ, Nayakhattiyâ Usabhâsâmisayanijjaga. S. The last words being Prâksit are most probably taken from the Cûrņi. The Kiraņâyalî has: Jñâtakshattriya Rishabhasvâmisajấtîyâḥ; but the Kalpalatâ: Nâikhattie tti Usabhasânisayanijjaga. 105) jimitau bhuktavantau bhuttuttarâgaya tti bhuktottaram bhojanottarakâlam âgatâv upaveçanasthâne iti gamyate. S. 108) sammuditâ râgadveshâbhâvaḥ, saha iti sahabhayinî sammuditâ sahasammuditâ, yac cûrņi”: sammui râgaddosarahiyaya ..... parîshahopasargâņâm kshutpipâsâdidivyâdibhedâ dvâvimçatishoďaçavidhânâm kshậntikshamah kshậntyâ kshamate na tv asamarthatayâ yaḥ sa kshậntikshamaḥ, pratimânâm bhadrâdînâm ekaratrikyadinam va tattadabigrahaviçeshần âm va. S.. 110) dakshaḥ kalâsu dakshaḥ, pratijñātasiddhipâragâmitaya pațvî pratijñâ yasya sa tathâ; pratirûpaḥ tattadguṇasamkramaņadarpaņatvât viçishtarûpo vâ; âlînaḥ sarvaguņair âçlishtah, guptendriyo vâ; bhadrakaḥ saralaḥ, bhadraga iti và bhadravad vộishabhavad gacchati, bhadrado vâ kalyânadâyitvật ..... tathâ jñātaḥ prakhyâtaḥ, Jñâto vâ Jñâtavamçyatvât ata evâ "ha Nayaputte Jñâtaputrah Jnâtah Siddharthanripas tasya putro Jñâtaputraḥ, na ca putramâtrenai 'va kâcit siddhir ity âha Jñatakulacandrah; videha iti viçishtadehaḥ, vajrarshabhanârâcasamhananasamacaturasratsam For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy