SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 Kalpasutra. sâmânikâ indrasamânâyushkâdibhâvâh. S. about the lokapâlas see Weber 1 c. 223--226. agramahish yah.... tatha câ "rsham: Pauma, Siva, Sai, Amjû Amalâ Accharâ, Navamiya, Rohiņi. tisrah parishado bâhyamadhyâbhyantarâ, jaghanyamadhyamotkrishtaviçeshaparivârabhûtâḥ, saptâ 'nìkâni hasty-açva - ratha-padâti-vřishabhanartaka-gâthaka-jana-rûpâņi sainyâni. S. âhaya tti âkhyânakapratibaddham ahatam vâ 'vyavacchinnam yan natyam natakam tatra yad gîtaı ca geyam yâni ca vâditâni tantrîtalatâlatruțitâni tatra tantrî vîņâ, talatâlâç ca hastâsphoțaravâḥ, talâ vâ hastâḥ, tâlâh kamsikâh; tudiya tti çeshatâryâņi yaç ca ghanamridajgo meghadhvanimardalo yac ca patupatahavaditam iti karmadhâruyagarbho dvandvas tataç ca teshâm yo ravas tena. kvacit punar mahaya 'haya - natta - gêya-vâiya - âhaya - samlha-samkhiya-kharamuhiyapoya-piripiriyâ-paņava-padaha-bhambhâ-horambha-bheri-jhallaridumduhi-tatu-vitata-ghana-jhusira - tamtî-talatâla-tudiya-ghanamuimga-padu-ppavaiya-raveņam ti driçyate tatra ahatâny avyâhatâni nâțyagîtayâditâni tatha ahatebhyo mukhahastadan dadibhir akuțyamânebhyaḥ çañkhâdibhyo yo ravas tena mahatâ vipulena, tatra çañkhâḥ pratîtâḥ, çañkhikâ hrasvaçañkhâḥ, kharamukhikâ kâhalâ, poyâ mahatî kâhalá, piripiriya kolikapuțakâvanaddhamukho vâdyaviçeshaḥ, paņavo bhaņdapataho laghupataho vâ tadanyas tu pataha iti, bhambha tti dhakkâ, horambha tti rûdhigamyâ, bherî mahåąhakkâ, jhallarî valayâkâro vadyaviçeshaḥ, dundubhir devavâdyaviçeshaḥ; atho'ktânuktasamgrahadvârena "ha: tate 'tyadi tatâni vîņâdikâni tajjanitaçabdâ api tataḥ, evam anyad api padatrayam navaram, ayam viçeshas tatâdînâm: tatam viņâdikam jñeyam, vitatam pațahâdikam | ghanam tu kâinsyatâlâdi vamçâdi çushiram matam! tathâ tantri 'tyâdi prâgvat; patunâ dakshapurusheņa pravâdyata iti pațupravâditaḥ, sa câ 'sau ghanamsidañgaç ca prâkțitatvad viçeshanasya paranipâtas tata etesham ravas tene 'ti vyakhyeyam. S. SS 15-16 are almost verbally repeated from the beginning of the Râjapraçnîyasûtra; the only difference is that there they refer to Sûryabhadeva. 15) imam ca ņam ti kevalaḥ paripûrņaḥ sa cû 'sau kalpaç ca kâryakaranasamartha iti kevalakalpah, kevala eva vâ kevalakalpaḥ samagrah, athavâ paripúrnatâsâdharmyât kevalakalpah kevalajñânasadriças tam. Ş. ohi avadhi is one of the five divisions of samyagjñâna; compare The Pandit IX 286 (Sarvadarç. Sam.) .... egasâdiyam ti ekakhandaçâţakamayam uttarâsangam vaikakshikam. S. 16) arahamtânam. sarvatra prâkrite caturthyâh shashthî. tato devâdibhyo 'tiçayapâjâvandanâdy-arhatvad arhadbhyo namaḥ, bahuvacanam advaitocchedâd arhadbahutvakhyâpanârtham namaskartuḥ phalâtiçayajñâpanârtham ca. tatha karmâ-'ri-hananât arihamtânam. karmabîjâbhâve bhave 'prarohâd aruhamtâņam. iti pâțhatrayam. S. dharmavaracâturantacakravartibhyaḥ. trayaḥ samudraç caturtho For Private and Personal Use Only
SR No.020431
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherLeipzig
Publication Year1879
Total Pages191
LanguageEnglish
ClassificationBook_English, Paryushan, & agam_kalpsutra
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy