SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsur Gyanmandir कल्पसूत्र मूळ ।। ४९ ।। 微微微微激隸革染染率染蒂蒙带隙德源靠靠靠靠離器 | रंग-मज्झे, पावय वितिमिर-मणुत्तरं केवल-वरनाणं, गच्छ य मुक्खं परं पयं जिणवरो-वइलेणं मग्गेणं अकुडिलेणं हंता परीसह-चमुं, जय जय खत्तिय-वर-वसहा ! बहूई दिवसाई, बहूई पक्खाई, बहूई मासाई, बहूई उऊई, बहूई अयणाई, बहूई संवच्छराई, अभीए परीसहो-वसग्गाणं, | खंति-खमे भय-भेरवाणं धम्मे ते अविग्धं भवउ त्ति कटु जय-जयसदं पउंजंति ।। सू.११४ ।। तए णं समणे भगवं महावीरे नयण-माला-सहस्से हिं पिच्छिज्जमाणे पिच्छिज्जमाणे, वयण-माला-सहस्सेहिं अभि-थुव्वमाणे अभि-थुव्वमाणे, हियय-माला-सहस्से हिं उन्नंदिज्जमाणे उन्नंदिज्जमाणे, मणोरह-माला-सहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे, कंति-रूव-गुणेहिं पत्थिज्जमाणे पत्थिज्जमाणे, अंगुलि-माला-सहस्सेहिं दाइज्जमाणे दाइज्जमाणे, दाहिण-हत्थेणं बहूणं नर-नारि-सहस्साणं अंजलिमाला- सहस्साइं पडिच्छमाणे पडिच्छमाणे, भवण-पंति-सहस्साइं सम-इक्कमाणे सम-इक्कमाणे, तंती-तल-ताल-तुडिय -गीय-वाइय-रवेणं महुरेण य मणहरेणं जयजय-सद्दघोस-मीसिएणं मंजु-मंजुणा घोसेण य पडि-बुज्झमाणे पडि-बुज्झमाणे, सव्वि-ड्ढीए, सव्व-जुईए, सव्व-बलेणं, सव्व-वाहणेणं, सव्व-समुदएणं, सव्वा-यरेणं, सव्व-विभूइए, सव्व-विभूसाए, सव्व-संभमेणं, | For Private and Personal Use Only
SR No.020430
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages121
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy