SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrum.org Acharya Shri Kalassagarsun Gyanmandir कल्पसूत्र 8000wwwsai -मालमउडे, नव - हेम - चारु - चित्त - चंचल- कुण्डल-विलिहिज्जमाण-गल्ले, महिट्टिए, महज्जुइए, महब्बले महायसे, महाणुभावे, महासुक्खे भासुरबोंदी, | पलंब-वणमालधरे, सोहम्मे कप्पे, सोहम्मवडिसए विमाणे सुहम्माए सभाए, सक्कसि | सीहासणं सि, से गं तत्थ बत्तीसाए विमाणवास-सय-साहस्सीणं, चउरासीए सामाणिअ-साहस्सीणं, तायत्तीसाए तायत्ती-सगाणं, चउण्हं लोगपालाणं, अठ्ठण्डे अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीआणं सत्तण्हं अणीयाहिवईणं, चउण्हं चउरासीणं आयरक्ख-देवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य, आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे, महयाहय-नट्ट-गीअ-वाइअ-तंती-तलताल -तुडिअ-घणमुइंग-पडुपडह-वाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ ।।सू. १३।। इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ । तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे, भारहे वासे, दाहिणड्ढभरहे, माहणकुंडग्गामे नयरे, उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए 職崇落潔器 滋滋滋源落落落落滋滋滋瑜幕瑜瑜臨张 For Private and Personal Use Only
SR No.020430
Book TitleKalpasutra
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages121
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy