SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit कल्प श्रीप्रियग्रन्थाः समर्थन ॥४७॥ लभद्र इव तादृशसकटेऽपि । चूर्णायते दृषदयोऽपि जलायते च, वैडूर्यमेति विकृति ज्वलनात् पुनर्न (न वज्र) ॥ ७॥ रथकाराग्रे कोशयोक्तं-न दुकरं अंबयलंबितोडणं, न दुकरं सरिसवनच्चियाए । तं दुकरं तं च महाणुभावं, जं सो मुणी पमयवणम्मि बुच्छो ॥८॥ श्रीस्थूलभद्रो महागिरिसुहस्त्योः पदं दवा श्रीवीरात् २१५ वर्षे स्वर्गतः। केवली चरमो जम्बूस्वाम्यथ प्रभवः प्रभुः। शय्यम्भवो यशोभद्रः, सम्भूतिविजयस्तथा ॥१॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षट् । वुच्छिन्ने जिणकप्पे काही जिणकप्पतुलणमिह धीरो। तं वंदे मुणिवसह महागिरिं परमचरणधरं ।।२।। वंदे अजसुहथि मुणिपवरं जेण संपई राया। रिद्धिं सबपसिद्धं चारित्ता पाविओ परमं ।। ५५ पत्रे 'पियगंथेहिंतोनि सुस्थितसुप्रतिबुद्धशिष्याः प्रियग्रन्थसूरयः हर्षपुरेऽजमेर्वासने जिनमन्दिर ३०० लौकिकदेवभवन ४०० ब्रामण १८००० वणिम् ३६००० आराम ९०० वावी ८०० कूप २०० सत्रागार ७००, तत्र सुभटपालो राजा, प्रियग्रन्थमूरिः, ब्राह्मणैर्यज्ञे छागो हन्तुमारब्धः,अम्बिका समागत्य छागमधिष्ठितवती,ततः स छागो नभसि भूत्वोक्तवान्-हनिष्यत नु मा हुत्यै, बनीतायात मां हृत । युष्मद्वनिर्दयः स्यां चेत्तदा हन्मि क्षणेन वः ॥१॥ यत्कृतं रक्षसां द्रङ्गे, कुपितेन हनूमता । | तत्करोम्येव बः स्वस्था, कृपा चेनान्तरा भवेत् ।।२, कस्त्वं प्रकाशयात्मानं?,तेनोक्तं पावकोऽस्म्यहम् । ममैनं वाहनं कमाजिघांसथ पशुं वृथा ॥३॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः। तं पृच्छत शुचिं धर्म, समाचरत शुद्धितः ।। ४॥ यथा चक्री नरेन्द्राणां, धानुष्काणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ।।५।। जोऽवंतीए सिरिरक्खिएण निजामिओ सुभत्तीए । सिरिवइरसुत्तदाई स भद्दगुत्तो गुरू जयउ ॥१॥ महागिरिः सुहस्ती च, मूरिः श्रीगुणसुन्दरः। श्यामार्यः स्कन्दिला ॥४७॥ For Private And Personal use only
SR No.020428
Book TitleKalp Samarthanam
Original Sutra AuthorN/A
AuthorPurvatanacharya
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy