SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ ४२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir ||| १५ || अगणिस्स य उड्डाणं वणधंसा ददट्ट भीय परिकहणा । पासेसुं परिछिंदह गिण्हह पागं च तो कुणह ||१६|| पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसम्मि । पयणारंभपवित्ती ताहे कासी य ते मणुया ॥ १७ ॥ पंचैव य सिप्पाई घड १ लोहं२ चित्त ३५ कासव५ । इक्किस्स य इत्तो वीस वीसं भवे मेया || १८ || लेहं लिवीविहाणं जिणेण गंभीड़ दाहिणकरेणं । गणियं संखाणा६ सुन्दरी वामेण उवइ ||१९|| भरहस्स रूवकम्मं नराइलक्खणमहोइअं बलिणो ॥ (सू० २१२) एगं वाससहस्सं० उसभी वरखसभगई घेत्तण अभिग्गहं परमघोरं । वोसट्टचतदेहो विहरइ गामाणुगामं तु ||| १ || बहली अडंबइल्ला जोणगविसओ सुवन्नभूमी अ । आहिंडिया भगवया उसभेण तवं चरंतेण ||२|| नवि ताव जणो जागइ का भिक्खा केरिसा व भिक्खयरा ? । ते भिक्खमलभमाणा वणमज्झे ताबसा जाता ||३|| नमिविनमीणं जायण नागिंदो वेजदाण वेढे | उत्तरदाहिणसेढी सट्ठी पन्नास नगराणि ॥४। भयवंपदीणमणसो संवृच्छरमणसिओ विहरमाणो । कन्नाहि निमंतिअड़ वत्थाभरणासहिंच || ५ || अथ गजपुरे बाहुबलेः सोमयशाः सुतः । श्रेयांसस्तत्सुतः स्वझे, मेरुं सुधोज्ज्वलं व्यधात् ॥ १॥ कोऽपि श्रेयांससाहाय्यात्, शत्रुकान्तो महाभटः । जयी जात इति स्वप्नेऽपश्यत् सोमयशा नृपः ||२|| रविमण्डलतः स्रस्तः, करौघो घटितः पुनः । श्रीश्रेयांसकुमारेण, स्वयं श्रेष्ठीति लब्धवान् ॥ ३ ॥ प्रातरन्तः समं भावी, श्रेयांसस्योदयो महान् । कोऽपीति मन्त्रयित्वा ते, स्वस्ववेश्म त्रयोऽप्यः || ४ || लाति श्रीऋषभः किञ्चिन्नेति कोलाहलं नृणाम् । श्रुत्वा गत्राक्षतोऽधावद्, युवराजः प्रभुं प्रति ||५| प्रभोदर्शनतो जातिस्मृतिं प्राप स भाग्यतः । तस्येक्षुरसकुम्भौघं, ढोकयामास कोऽप्यथ | ६ || स प्राह भगवन् ! प्रसारय करो, निस्तारय मां गृहाण योग्यममुं, अत्र कविघटना - स्वाम्याह दक्षिणं हस्तं कथं मिक्षां न लासि ? भोः ! । स प्राह दाहस्तस्याधो For Private And Personal Use Only जिनान्तराणि ॥ ४२ ॥
SR No.020428
Book TitleKalp Samarthanam
Original Sutra AuthorN/A
AuthorPurvatanacharya
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy