SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagerul Gyanmandit कल्पसमर्थन ॥३७॥ चक्रनम नादि (मू०१७२) 'अरिहनेमी नामेणं'ति ।। वत्स! त्वं कुरु नः प्रमोदविधये वीवाहमेवं यदा, प्रोक्तः श्रीशिवयाऽम्बया जिन! ततोऽवादीस्त्वमेवं तदा । योग्यामम्ब ! कनीमहं ननु यदा लप्स्ये वरिष्ये तदेत्युक्त्वाऽऽमोदि यदम्बिका गुरुतरं तत्ते गुरुवं गुरोः | ॥१॥ चक्रं येन सुखं कुलालवदहोऽङ्गल्या भृशं भ्रामितं, सारङ्गं च धनुर्पणालबदलं येन स्वयं नामितम् । विष्णोरप्यसमभ्रमकरी कौमोदकी यष्टिवद् , येनोत्पाट्य निजे महाभुजतरौ शाखाश्रियं प्रापिता ॥२॥ विष्णोः शङ्कवरेऽरविन्दवदलं येन स्वयं पूरिते, स्तम्भोन्मूलमनेकपा हयवरा उद्धन्धनास्त्रेसिरे । विश्वं श्राग् बधिरं धरापि विधुरा वप्रश्चकम्पेऽधिकं, पेतुस्ते मृतका इवाभवदलं शङ्का सबन्धौ हरौ ॥३।। संचेलुः शैलनाथा विचलितनिलया भीतभीताः सुरेन्द्राः, संत्रेसुर्दिकरीन्द्रा भ्रमणपरिगतैमूञ्छितं यादवेन्द्रेः। वह्माण्डं खंडखडैः स्फुटितमुदधिभिःप्लावितं भूमिपीठं,यस्येत्थं शक्यचापाक्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥४|| कृष्णेन खबला. वलोकनकृते बाहुं तिरो निर्मितं, प्रोद्दण्डं निजलीलयाऽप्यनमयस्त्वं नालनामं तदा । त्वदाहुं नमयनयं पुनरभूत् पादोज्झितो/तला, शाखालम्बिकपीशवत् स जयतात् त्वं विश्वविश्वाद्धतः ॥५॥ वसन्ते विविधाः क्रीडा, गोपिकागणमध्यगः । चकार सविकारश्च, नाभवद्भवनाद्भुतः ॥६।। गोपिकानां वचोयुक्त्या, यदुनामाग्रहादपि । पाणिग्रहमहं मेने, दाक्षिण्याभिःस्पृहोऽपि हि ॥७॥ श्रीसमुद्रविजयादिनैकनरेन्द्रोपशोभमानः श्रीशिवादेवीप्रमुखप्रमदाजनेन गीयमानो जनमनआनन्दनिर्मितसूत्रधारः रथस्थो धृतातपत्रः पाणिग्रहणाय व्रजन्नग्रतो वीक्ष्य सारथिं प्रति कस्येदं कृतमङ्गलभरं धवलमन्दिरं ?, सोऽङ्गुल्याऽदर्शयत्-उग्रसेननृपस्यायं, प्रासादः श्वशुरस्य ते । यद्गवाक्षस्थिते तन्व्यौ,पश्यतस्त्वां मितानने ॥१॥ मृगलोचना नेमिमालोक्य सानन्दं-सहि चंदाणणे २-एक्कच्चिय राइमई विलयावग्गंमि बन्नणिज्जगुणा । जीसे नेमि करिस्सइ लायन्ननिही करग्गणं ।।३।। चंदाणणा आह-मिअलोअणे!-राइमईए For Private And Personal Use Only
SR No.020428
Book TitleKalp Samarthanam
Original Sutra AuthorN/A
AuthorPurvatanacharya
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy