SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Sh Mavi Jin Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsur Gyanmandir कल्प समर्थन गणधरवाद: BHIMALARIAsiminatanthal IPARIHAUPARLIAMPIRENEUPIRIND मुक्खाणं ॥शा स्वगतं-व्योनि सूर्यद्वयं किं स्यात् ?, गुहायां केसरिद्वयम् । खड़े द्वौ वा प्रतीकारी, किं सर्वज्ञावहं स च ? ॥२॥ किं त्वैन्द्रजालिकः कोऽपि, कलाशाली विदेशजः । सर्वज्ञाटोपमात्रेण, जनस्वर्गिप्रतारकः॥३॥ सोऽवादीद् भो जनाः कीरक, सर्वज्ञोऽसौ निगद्यते। जनेरूचे स्वरूप को, वक्तं नामास्य शक्नुयात् ||४||सदध्यौ तबसौ नूनं, मायायाः कुलमन्दिरम् । कथ लाका समस्तोऽपि, विभ्रमे पातितोऽमुना? ॥५॥न क्षमे क्षणमात्रं तु, तं सर्वनं कदाचन । तमस्तोममपाकत्त, सूर्यो नैव प्रतीक्षते ॥६॥ वैश्वानरः करस्पर्श, मृगेन्द्रः स्वापदस्वनम् । क्षत्रियाश्च रिपुक्षेपं, न सहते कदाचन ।। ७॥ मया हि येन वादीन्द्रास्तूष्णीं संस्थापिताः समे । गेहेशूरतरः कासौ, सर्वज्ञस्तत पुरो भवेत् ॥८॥ शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः ।। उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिकाः ॥९।। अग्निभूतिरुवाचव, भ्रातः! कस्तेऽत्र विक्रमः। कीटिकायां कथं पक्षिराद् करोति || पराक्रमम् ॥१०॥ पद्यस्योत्पाटने हस्ती, कुठारः काशकर्तने । मृगस्य मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥११॥ गौतमी भ्रातर प्राह, भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुद्गपाके कंकटुको यथा ॥१२॥ पीलयतस्तिलः कश्चिद्दलतश्च कणो यथा । सूडयतस्तृण किश्चिदगस्तेः पिवतः सरः ॥१३॥ मईयतस्तुषः कोऽपि, तद्वदेष ममाभवत् । तथापि सासहिर्नतु, मुधा सर्वज्ञवादिनम् ॥१४॥ एकसिन्नजिते यस्मिन्, सर्वमप्यजितं भवेत् । एकदा हि सती लुप्तशीला स्वादसती सदा॥१५॥ यतः-छिद्रे स्वल्पेऽपि पोतः कि, पाथोधी | नैव मजतिन शालो गृह्यते धीरैः,शालांशे पातितेऽपि किम ?..२६।। हो वादिगणा भोटकर्णाटादि समुद्भवाः। कस्माददृश्यतां प्राप्ता, IN यूयं मम पुरः सदा? ॥२७ा लाटा दूरगताः प्रवादिनिवद्दा मौनं श्रिता मालवाः, मकाभा मगधागतागतमदा जल्पन्ति नो गीजराः। काश्मीराः प्रणताः पलायनकरा जातास्तिलगोद्भवा, विश्वे चापि स नास्ति यो हि कुरुते वादं मपा साम्प्रतम् ॥ २८॥ कृष्ण inihsthealth IATIMIRIRAL ॥३०॥ For Private And Personal Use Only
SR No.020428
Book TitleKalp Samarthanam
Original Sutra AuthorN/A
AuthorPurvatanacharya
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy