SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसमर्थनं ॥ २३ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir भणिया ||१३|| सिविआए आरोहइ वीरो चंदष्पहाभिहाणाए । मणिरयणकंचणमए निविसह सिंहासणे तत्थ ॥ १४॥ सिंहासणे निसां सक्कीसाणा य दोहिं पासेहिं । वीअंति चामराहिं मणिकणगविचितदंडेहिं ॥ १५॥ पु िउक्खित्ता माणुसेहिं साहद्दुरोमकूवेहिं । पच्छा वहंति सीअं असुरिंदसुरिंदनागिंदा ॥ १६ ॥ चलचवलभूसणधरा सच्छंद विउविआभरणधारी । देविंददाणविंदा बहंति सीअं जिदिस्स ||१७|| कुसुमाणि पंचवष्णाणि मुञ्चंता दुंदुही अ ताडंवा देवगणा य पहट्ठा सनंतओ उत्थुअं गयणं ||१८|| वणसंडुव कुसुमिअं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इअ गयणयलं सुरगणेहिं ।। १९ ।। अयसिवणं व कुसुमियं कणियारवणं च चंपगवणं च । तिलयवणं व कुसुमियं इअ० || || २०|| वरपडह मेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियलगयणयले तूरनिनाओ परमरम्मो ||२१|| व्यवसायान् व्यापारांव, मुक्त्वा द्रष्टुं ययुर्नराः । स्त्रियो निजं निजं कर्म्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः ॥ २२ ॥ श्रुत्वा वाद्यौषनिष्पेषं, स्त्रियोऽभूवन् सुविह्वलाः । चक्रुर्नानाविधाश्श्रेष्टाः सर्वेषां विस्मयप्रदाः ॥ २३ ॥ तथा भगवति शिविकारूढे प्रव्रज्यायै गन्तुं प्रवृत्ते तत्प्रथमतया सर्वात्मना रत्नमयान्यष्टौ मङ्गलकानि पुरतः क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः १ श्रीवत्सः २ नन्दावर्त्तः ३ वर्द्धमानकं ४ भद्रासनं ५ कलशः ६ मत्स्ययुग्मं ७ दर्पणच ८, तदनन्तरमालोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो गगनतलमनुलिखन्ती वातोद्धृता महन्ती वैजयन्ती, तदनन्तरं विमलवैडूर्यमणिदण्डं प्रलम्बमानकोरिण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं विमलमातपत्रं, तदनन्तरं मणिकनकविचित्रं सपादपीठं सिंहासनं, तदनन्तरमष्टशतमारोहर हितानां वरतुरङ्गमाणां तदनन्तरमष्टशतं वरकुञ्जराणां ततोऽनन्तरं अष्टशतं सघण्टानां सपातकानां सनन्दघोषाणां अनेकप्रहरणावरणसंभृतानां स्थानां, ततोऽष्टशतं वरपुरुषाणां तदनन्तरं हयानीकं, तदनन्तरं गजानीकं, For Private And Personal Use Only दीक्षामहोत्सवः ॥ २३ ॥
SR No.020428
Book TitleKalp Samarthanam
Original Sutra AuthorN/A
AuthorPurvatanacharya
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1993
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy