SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ श्रीकालज्ञानं सभाषांतरं प्रारभ्यते ॥ ॥मंगलाचरणम् ॥ यस्याः प्रसादमासाद्य, सद्यो विद्वान् भवेन्नरः॥ वाग्वादिनी भगवती, शारदा वरदास्तु नः॥१॥ અર્થ:--જેના પ્રસાદને પામીને પુરૂષ તરત વિદ્વાન થાય છે એવી જે વાવાદિની ભગવતી શારદા તે અમને વરદાનને આપવાવાળી થાઓ છે ? ॥ अथ कालप्रशंसा ॥ भ्रातः कष्टमहो महान्स नृपतिः सामंतचक्र च तत्; पार्वे सा च विदग्धराजपरिषत्ताश्चंद्रबिंबाननाः ॥ उन्मत्तः स च राजपुत्रनिवहस्ते बंदिनस्ताः कथाः; सर्व यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २॥ For Private And Personal Use Only
SR No.020425
Book TitleKalgyanam
Original Sutra AuthorN/A
AuthorShambhunath
PublisherGurjar Mudra Yantralay
Publication Year1888
Total Pages158
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy