SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विषयाः आहुतिसङ्ख्याभेदेन कुण्डानां मानभेदः खातमानम् कुण्डमानभेदेन मेखलानां मानभेदः नाभिलक्षणम् कुण्डानां विकल्पः कुण्डे हवनस्य प्राशस्त्यम् कुण्डस्यासंभवे हवनप्रकारः www.kobatirth.org परिधिविधानम् ब्रह्मादिलोकपालार्चनम् स्रुक्स्रुवयोः संस्कारः स्रुवयोर्लक्षणम् [१२] 0000 .... 8930 ... .... कुण्डसंस्कारप्रकारः नाभिपूजनम् मेखलापूजनम् मेखलात्रये तत्त्वत्रयपूजनम् कुण्डमध्ये आधारशक्त्याद्यासनकल्पनापूर्वकं नारायणाख्यायाः शक्तेः स्थापनाप्रकारः । ... Acharya Shri Kailassagarsuri Gyanmandir **** वह्नेरुत्पादनक्रमः ताडनप्रोक्षणादयोऽग्नेर्बाह्याः संस्कारा: अग्नेः स्वात्मन्युपशमापादनपूर्वकं सृष्टिक्रमेण पदात्पदमवतारितस्य नाभिग तत्वचिन्तनम् नाभिकुण्डस्थतया भाविते तेजोविशेषे होमक्रमः तस्याग्नर्नाभिकुण्डादुत्थापनम् अग्नेर्मन्त्रः नाभिकुण्डादुत्थापितस्याग्नेर्बाह्येन प्रक्षेपः पर्यग्निकरण परिस्तरणे प्रणीतापात्रेध्मस्रुक्त्रवाद्युपकरणद्रव्यासादनम् For Private and Personal Use Only .... कुण्डमध्यगतस्याग्नेर्गर्भाधानादिसंस्कार दशकस्य कुण्डाद्बहिःस्थस्यान्नेः प्रोक्षणादिसंस्कारपञ्चकस्य च कर्तव्यता ०००० .... .... i पत्रसङ्ख्या १३३ १३४ १३४ १३४ १३५ १३५ १३५ १३५ - १३६ १३६ १३६ १३६ १३६ १३७ १३७ १३७ १३७ १३८ १३८ १३८ १३८ १३९ १३९ १३९ १३९ १३९ - १४० १४१
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy