SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२] विषयाः पत्रसङ्ख्या पटलः (३). माधानिकसर्गनिरूपणम् २५-२७ गुणत्रयमयात् प्रधानात् महदादितत्त्वानामुत्पत्तिः .... चेतनानधिष्ठितयोर्जडयोमिथो हेतुहेतुमद्भावानुपपत्तिशङ्का .... २५-२६ निदर्शननिरूपणमुखेन तदाशङ्कानिवारणम् अचेतनस्य चेतनकार्ययोगोपपादनम् .... २६ चिदचितोः संयोगे वियोगे च हेतूपपादनम् ..... २६-२७ पटला (४). शुद्धसर्गाख्यानम् .... २७-३८ परस्माद्ब्रह्मणो वासुदेवात्परमेश्वरादच्युतादीनां प्रादुर्भावः ... २७-२८ पुरुषात्मनाऽऽविर्भूतस्य वासुदेवस्य सर्वान्तर्यामित्वं सर्वावतारमूलत्वं च २८ पुरुषसत्याच्युतानामुत्तरोत्तरमभिन्नानां वासुदेवे परे ब्रह्मण्यवस्थितिः .... २८ चिन्मयस्य वासुदेवस्य ततः प्रादुर्भूतानां सत्यादीनां चाभिन्नतानिरूपणम् २८-२९ स्थूलसूक्ष्मपरात्मना परब्रह्मणस्त्रेधा स्थितिः .... भोगमोक्षहेतुभूताया मन्त्ररूपाया मूर्तेः सकलनिष्कलात्मना द्वेधाऽवस्थितिः ३० मन्त्रतद्वोर्यादिज्ञानस्य ब्रह्मज्ञानमूलकत्वेन ब्रह्मज्ञानस्यावश्यं संपादनीयता ज्ञानस्य क्रियाख्यसत्ताख्यभेदेन द्वैविध्यम्, तत्र क्रियाख्यस्य सत्ताख्ये हेतुता क्रियाख्यस्य यमनियमभेदेन द्वैविध्यम् सत्ताख्यज्ञानात् ब्रह्मोपसंपत्तिहेतुभूतज्ञानोत्पत्तिः ब्रह्माभिन्नत्वपकारोपपादनम् अविद्यास्वरूपनिरूपणम् आत्मस्वरूपनिरूपणम् ब्रह्मस्वरूपनिरूपणम् सनिदर्शनमुपासकानां ब्रह्मसंपत्तिनिरूपणम् ___ पटलः (५). ब्रह्मज्ञानोत्पत्याख्यानम् ज्ञानस्य योगाभ्यासैकलभ्यता भगवच्छक्तिसामर्थ्यादात्मस्वरूपजिज्ञासोदयः विविदिषयोपसन्नस्य शिष्यस्य यथाधिकारमुपाये नियोज्यता ३८-४१ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy