SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m cm (तन्मात्रागणः) (कर्मेन्द्रियगणः) (ज्ञानेन्द्रियगणः) (ईश्वरादिगणः) (अधिभूतगणः) (अधिदैवगणः) (अध्यात्मगणः) १ ईश्वरः १ म १ सप्ताक्षरः | २ प्रधानम् २ सत्यादिपञ्चकम् २ ३ बुद्धिः ३ मूर्तिमन्त्र: ४ अहङ्कारः ४ ४ लक्ष्मीमन्त्रः ५ मनः ५ कीर्तिमन्त्रः ६ श्रोत्रम् ६ जयामन्त्र: ७ त्वक् ७ मायामन्त्र: ८ चक्षुः ८ हृदयमन्त्रः ९ जिह्वा ९ शिरोमन्त्रः [१० घ्राणम् १० शिखामन्त्रः - [११ वाक् ११ कवचमन्त्रः है | १२ पाणि: १२ नेत्रमन्त्रः २१३ पादः १३ अस्त्रमन्त्रः १४ पायुः १४ सिंहमन्त्रः १५ उपस्थम् १५ कपिलमन्त्रः __ शब्दः १६ वराहमन्त्रः १७ स्पर्शः १७ कौस्तुभमन्त्रः रूपम् १८ मालामन्त्र: E | १९ रसः १९ छ १९ पद्ममन्त्र: २० गन्धः २० च २० शङ्खमन्त्र: (२१ आकम्यः २१ ङ २१ चक्रमन्त्रः | २२ वायुः २२ घ २२ गदामन्त्रः र २३ तेजः २३ ग २३ गरुडमन्त्रः २४ आपः २४ ख २४ पाशमन्त्रः (२५ पृथिवी २५ क २५ अङ्कुशमन्त्रः अत्र प्रदर्शितस्याधिभूतगणस्य ईश्वरादेः मकारादिरधिदैवगणः सप्ताक्षरादिरध्यात्मगणश्च क्रमाघथासङ्खथं बोध्यौ । भA4R on S441 (महाभूतगणः) For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy