SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिना । 'गमयेत् स्थूलरूपं वा सूक्ष्म वा शक्तिवेष्टितम् । द्वरयेतत् समाश्रित्य लोकानुग्रहकृद्भवेत् । संमयच्छति मोक्षं च भोगं राज्यादिकं तु वा। यस्मात्तस्मादुपास्यो वै स्थूलसूक्ष्मोभयात्मकः । (प. ५८) इस्यनेन वर्णप्रादुर्भावक्रमेण ततः स्थूलसूक्ष्मभेदेन द्विविधस्य मत्रराशेः प्रादुर्भावोत्रबोध्यते । 'गमयेत् स्थूलरूपं वा सूक्ष्मं वेति वचने स्थूलसूक्ष्मशब्दाभ्यां मत्रा एव तु विवक्षिताः, पूर्वापरमकरणपर्यालोचनेनैतत्स्पष्टमवगम्येत । यदुक्तं स्वरादीनामग्नीषोमाधात्मत्वं तत् 'षोडशाक्षर आधस्तु अकाराद्यो द्विजोत्तम । विसर्गान्तः स्थितस्तस्मिन् अग्नीषोमात्मकः प्रभुः ।' (प. ४२) इत्यादिना ‘स्वरूपमेतत् कथितं तुर्यातीतात्मनो विभोः ।' (प. ४२) इत्यन्तेन ग्रन्येन प्रतिषाचते । तथा च सर्ववर्णप्रभवत्वं सर्वमन्त्रमभवत्वं एतद्वारकं च सर्वलोकाश्रयत्वं संविन्मयस्य परस्य ब्रह्मणः सिद्धम्, तथा च वचनम्'ग्राह्यग्राहकनिमुक्तं संविदानन्दलक्षणम् ।.... ......। यतः परः प्रभवति ............मन्त्रराट् ।........। यत्र वै वर्णरूपेण सर्वे लोकाः प्रतिष्ठिताः।' (प. ५७ ) इति । अत्रेयं वर्णविभागसूची. अग्नीषोमात्मकं. क- क्ष्माट -उपस्थम् प-मन: ख-आपः ठ-पायुः फ-अहङ्कारः ग-तेजः ड-पाद: ब-महान् घ--वायुः दु-पाणिः भ-प्रकृतिः ङ-आकाशम् ण-वाक् म-पुरुषः च-गन्धतन्मात्रं त-ध्राणं य-जाग्रत छ-रसतन्मात्रं थ-रसना र स्वाम: ज-रूपतन्मानं द--चक्षुः ल--सुषुप्तः झ-स्पर्शतन्मात्रं घ--त्वक् व-तुर्यः अ--शब्दतन्मात्रं न--श्रोत्रम् श AR44 Furtbhe 4. Aau # For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy