SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सप्तलोकगतान् भावान् सप्तवारं च सौवर्णी सप्तविंशतिभिर्भागैः सप्ताक्षरं महामन्त्र सप्ताक्षरस्य मन्त्रस्य सप्ताक्षराभियुक्त • सप्तानां तु तलानां वै सप्राकारं तु संस्थानं समं घटद्वयं भूमौ समकालमृतस्यान्ते समग्रां योजयेद्धयात्वा समग्रेणापि दत्तेन समग्रैश्वर्यसम्पूर्ण समत्वमपवर्गे तु समदेन तुषारेण समन्त्रां पूर्ववद्धयायेत् समभ्यर्च्य ततोऽर्ध्याद्यैः समयज्ञं ततः शिष्यं समयज्ञश्च किं कुर्यात् समयज्ञादिकः कार्य समयव्रत पूर्णानां समयोत्थानतः शब्दं समर्थानां सवितानां समय चैवं शयने समलङ्कृत्य चात्मानं समस्त कर्मसिध्यथ समस्तधातुभिर्बीजै: समस्तमन्त्रचक्रस्य समस्तमन्त्रदेहं तु समस्तमूलन्त्रेण समस्ताध्वमयीं ध्यायेत् समस्तापद्विमोक्षाय समस्तेन द्विजोंकारे समाक्रम्य तु चक्राक्षं समाघ्राय न्यसेत्कोठे समाचम्य स्मरेत्सर्व समाचम्योपविश्याथ सम्राचरति वै कर्म समाचर यथान्यायं www.kobatirth.org जयाख्यसंहितास्थश्लोकानां अकाराद्यनुक्रमणिका. ३५१ समाचरेच वादं वा ३२३ समादाय परं सूत्र २०७ | समाधिस्त्वात्मलाभः स्यात् ९६ | समानविषमा विप्र १७३ समाराधन कामस्य ३५२ समालभ्य ततो बिम्बं ३३९ | समालम्भनपूर्व यत् समाश्रयत्व सौम्यत्वं ३२० | समासात्कौस्तुभादीनां ९४ २८८ | समित्प्रदेशमानेन १७४ समीपे रत्नमालां च १८१ | समुत्थान विनाशार्थ १६७ | समुत्थाय न्यसेन्मन्त्र १५९ | समुत्थायासनात्तस्मिन् २९६ समुद्रसुसरित्स्रोतो १२० समूलमन्त्र संस्मृत्य १३६ | समेत्य तेन विप्रेन्द्र १८५ समेत्य पादमूलं तु १८४ | समेत्य प्रार्थयेत्तस्य २६६ सम्पादयामि स्वाहान्तः २६६ | सम्पाद्येवं महारूपं २४४ सम्पुटीकृत्य वै नाम २८७ | सम्पूज्य तत्र गरुडं १८७ | सम्पूज्य पुष्पधूपायैः २६८ सम्पूज्य रंगमध्यस्थं सम्पूज्यानि समादाय सम्पूर्ण च पदं दद्यात् सम्पूर्ण हृदयेनैवं सम्पूर्णेन्दुसमानं च ३२१ २१८ ५७ १०२ सम्पूर्ण पूरकाख्येन १६० सम्प्रदानं तु तन्नाम २१३ सम्प्रयच्छति मोक्षं च ३१७ सम्प्रविष्टस्ततश्चाहं ५६ सम्प्रवृद्धे तथा धर्मे ३४५ सम्प्राप्नुवन्ति चाकृष्टाः १५३ सम्प्राप्ताः स्म ततो २३२ सम्प्रोक्ष्य चानिरुद्धायैः १६९ २४९ सम्बोधो ज्ञेयनिष्ठा सा ९६ | सम्भवे सति यः कुर्यात् Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ४४७ २८३ २३४ ३६० २०३ १९७ २१३ १९५ २२४ ३४१ १४७ १०३ १०७ 1 १२५ ૮ १६९ ३३३ ३३३ ३१८ १४३ २२ ३०९ ३४६ २७१ ३२९ १३६ २४६ १४५ १०२ ૯૮ २५४ ५८ २४ 19 ३२४ २ २६४ ३९ ૨૦૧
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy