SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहितास्थश्लोकानां अकाराधनुक्रमाणका. ४४३ ३२२ २२४ ९६ २८६ १६८ ३२९ १६१ २१७ १४९ १८३ २१४ २५० २४३ ११९ ०४ १९३ शकारः शङ्करः शक्तिचक्र हृदं नाभि शक्तिमन्त्रचतुष्केण चालयेत् " समावेश्य शक्तिरूपां गदां तत्र शक्त्यङ्गावरणोपेतं शक्त्या संयोजितो ह्यात्मा शक: प्रयच्छते राज्य शङ्कना ह्यस्रजप्तेन शङ्खचक्रगदापद्म० शङ्खचक्रधरं विष्णु शङ्खपद्मधरं चैव शङ्खपद्मधरो देवो शजमिन्दुशतामं च शह्वशब्दैः सपटहैः शङ्खसंस्थं तृतीयस्य शवस्यैषा भवेन्मुद्रा शङ्खोदरेऽथवा लेख्यं । शतं शतं च देवानां शतं सहस्रं साष्टं वा शतजप्तेन दशभिः शतत्रयं सिंहमन्त्रं शतत्रयाचाचिरेण शतमष्टाधिकं मन्त्रं शतमष्टोत्तरं पूर्ण शतमावर्तयेन्मन्त्रं शतमेकं तु वै सार्ध शतांशोनं तदशेन शतानि द्वादश मुने शताभिमन्त्रितं कृत्वा अदृष्टेच्छा. त्रपु. ह्यजनं तु निक्षिपेत् वचां यः शताभिमन्त्रितं सम्यक शतेमाष्टोत्तरणाचं शतकसडथया तिष्ठेत शभुक्षयं ददात्याशु शत्रुशस्त्रविनाशार्थ शनैः प्रवेशयेद्देवं शनैः शनैः स्वमात्मानं १६३ शपथेषु च हृदी शब्दतन्मात्रपूर्वाणि शब्दराशिर्यतो विद्धि शब्दशक्त्यविभागोत्थं शब्दसंहारयोगेन शब्दादिके च संदृष्टे शब्दोऽनेः सिद्धये हेतुः शयनस्थं गुरुं विप्र १११ शय्यायामुपरि न्यस्य ११९ शय्यासनपथिस्थश्च ३६३ शरणागतोऽक्षरं दद्यात शरद्गनसंकाशम् शरद्रीष्मवसन्तेषु शराश्रितं त्रिधा छिन्नं शरीरधर्मसंस्थेन शर्करामधुराज्यं च शशिसूर्यप्रतीकाशं शश्वच्छब्दस्ततो विप्र शश्वत्स्याच्चित्तवृत्तीनां २८३ शाकमूलं तथा कन्दं २८२ शाखाद्वयस्य मध्ये तु ३.२ शाखाष्टकं कराभ्यां यत् शान्तसंवित्स्वरूपे च शान्तात् संविन्मयात्तद्वत् शान्ति पुष्टिं तथाऽऽरोग्य शान्तिकं पौष्टिकं चैव शान्तिकं पौष्टिकं वाऽपि शान्तिदं च महार्थ च ३२४ शान्तेइनन्ते तु पूर्वोक्ते ३२४ शान्तौ तु सर्वकार्याणां शालिपूर्णोत्थिताधार ३५७ शालिबीजाम्भसाऽऽपूर्ण ३३९ शाल्यादिषु परिस्थाप्यः शाश्वतः प्रणवान्ते तु ३२१ शासनस्थस्य भक्तस्य १५० | शासक्रमेण विधिवत् १७१ २७३ ३५० १७७ २४४ T८२ . १९३ ५५ १८६ ११३ ३५५ ३०३ १३० १२. २१० For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy